________________
१७ कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः ।।५-२-१९।। १८ स्वपक्षदोषाऽभ्युपगमात्परपक्षे दोषप्रसङ्गो मताऽनुज्ञा ।।५-२-२०।। १९ निग्रहस्थानप्राप्तस्याऽनिग्रहः पर्यनुयोज्योपेक्षणम् ।।५-२-२१।। २० अनिग्रहस्थाने निग्रहस्थानाऽभियोगे निरनुयोज्याऽनुयोगः ।।५-२-२२।। २१ सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः ।।५-२-२३।।
२२ सयभिचारविरुद्धप्रकरणसमसाध्यसमकालाऽतीता हेत्वाभासाः ।।१२-४।।
१ अनैकान्तिकः सव्यभिचारः ।।१-२-५।। २ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ।।१-२-६।। ३ यस्मात्प्रकरणचिन्ता स.निर्णयार्थमपदिष्टः प्रकरणसमः ।।१-२-७ ।। ४ साध्याऽविशिष्टः साधत्वात्साध्यसमः ।।१-२-८।। ५ कालाऽत्ययाऽपदिष्ट: कालाऽतीतः ।।१-२-९।।
श्लोक ११ स्याद्वादमञ्ज- वेदविहितहिंसाविषये यत्खण्डनं तदर्थ मीमांसाग्रन्थनिर्देशः अ. १।१।२ . . .
.. श्लोकवार्तिके २२८-२७६ हिंसा हीति च यञ्चाऽपि ब्रूते नाऽभिचरेदिति । श्येनाऽऽदीनां स्वरूपे तु नोत्तरग्रन्थसङ्गतिः ।।२१८।। . विहितत्वानिषेधस्य प्रवृत्तिस्तेषु दुर्लभा । यदा तु. चोदनाशब्दो विधावेव व्यवस्थितः ।।२१९ ।। तदोभयाऽऽदिको ग्रन्थः साध्यसाधनसंश्रितः । 'साध्यसाधनसम्बन्धे विधिना प्रतिपादिते ।।२२० ।। लक्ष्यमाणत्वमुभयो विविधं च फलं क्रतोः ।
'स्वर्गाऽऽदि प्राप्यते तत्र प्रतिषेधाऽऽनतिक्रमात् ।।२२१ ।। ( २३८R
AMA स्याद्वादमञ्जरी
%
D