________________
प्रतिदृष्टान्तहेतुत्वे च नाऽहेतुर्दृष्टान्तः ।।५-१-११।। प्रागुत्पत्तेः कारणाऽभावादनुत्पत्तिसमः ।।५-१-१२।। तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ।।५-१-१३।। सामान्यदृष्टान्तयोरै न्द्रि यक त्यो
समाने नित्याऽनित्यसाधर्म्यात्संशयसमः ।।५-१-१५।। .
साधर्म्यात्संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वाऽनभ्युपगमाञ्च सामान्यस्याऽप्रतिषेधः ।।५-१-१५।।
उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ।।५-१-१५।।... प्रतिपक्षज्ञात्प्रकरणसिद्धेः प्रतिषेधाऽनुपपत्तिः प्रतिपक्षोपपत्तेः ।।५-११७ ।। त्रैकाल्यसिद्धहेतोरहेतुसमः ।।५-१-१८।। न हेतुतः साध्यसिद्धेस्रकाल्याऽसिद्धिः ।।५-१-१९।। प्रतिषेधाऽनुपपत्तेः प्रतिषेद्धव्याऽप्रतिषेधः ।।५-१-२०।। अर्थाऽपत्तितः प्रतिपक्षसिद्धरापत्तिसमः ।।५-१-२१।।
अनुक्तस्याऽर्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाञ्चार्थापत्तेः ।।५-१-२२।। ' एकधर्मोपपत्तेरविशेषे सर्वाऽविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसमः ।।५-१-२३।।
क्वचित्तद्धर्मोपपत्तेः क्वचिञ्चाऽनुपपत्तेः प्रतिषेधाऽभावः ।।५-१-२४ ।। उभयकारणोपपत्तेरुपपत्तिसमः ।।५-१-२५।। उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ।।५-१-२६।। निर्दिष्टंकारणाऽभावेऽप्युपलम्भादुपलब्धिसमः ।।५-१-२७ ।।
कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ।।५-१-२८ ।। स्याद्वादमञ्जरी rhinindianhinbit२३५)