________________
१०३
१२३
०२५
१३८
१४२
१४५
१९७
२०१
१९. श्लो. १५ सांख्याभिमतप्रकृतिपुरुषवादखण्डनम् २०. श्लो. १६ प्रमाणाभिन्नं प्रमाणफलं, बाह्यार्थो नास्ति ११०
केवलं ज्ञानाद्वैतमेवास्तीति बौद्धमतस्य खण्डनम् २१. श्लो. १७ शून्यवादिमतस्य खण्डनम् ।
श्लो. १८ क्षणिकवादिमतस्य खण्डनम् २३.. श्लो. १९ बौद्धाभिमतवासनायाः खण्डनम् २४. श्लो. २० चार्वाकमतस्य खण्डनम् । २५. श्लो. २१ एकान्तवादिमतस्य खण्डनम् ।
श्लो. २२-२७ स्याद्वादस्थापना
श्लो. २८ दुर्नयनिराकरणपूर्वकं प्रमाणनयनिरूपणम् । १७५ २८. श्लो. २९ जीवानन्त्यवादस्थापनम् । २९. श्लो. ३०-३२ श्रीवर्धमानस्तुतिः ।
. . परिशिष्टानि १. पूर्वपक्षप्रबन्धः ..
२. उपलब्धवाक्यानि . ३. अनुलब्धसंदर्भवाक्यानि : . ४. उपलब्धसमानि ५. निर्दिष्टग्रन्थाः ६. स्याद्वादमज्जरीनिर्दिष्टा ग्रन्थकृतः ७. स्याद्वादमज्जरीनिर्दिष्ट न्यायाः
२७७ ८. टिप्पणीप्रयुक्ता पूर्वपक्षप्रबन्धप्रयुक्ताश्च ग्रन्थाः २७८ ९. मुद्रणार्थमुपयोजितानि पुस्तकानि
२८१ १०. मूलसूत्राणामकारादिक्रमः
२८२
.
उपलब्धवाक्यानि
२७३
२७४
स्याद्वादमञ्जरी
M
ARAAdard 25)