________________
अनुक्रमः १. प्रास्ताविकम् २. स्याद्वादसंकीर्तनम् ३. समर्पणम् ४. अनुक्रमः
श्लो. १ मङ्गलाचरणम् स्तुतिप्रतिज्ञा च । । ६. श्लो. २ औद्धत्यपरिहार: ७. श्लो. ३ कुतीर्थ्यस्तत्त्वविचारः कर्तव्य इति कथनम् १०
श्लो. ४ औलूक्य (वैशेषिक) मते याग .१२ : (नैयायिक) मते च यः सामान्यविशेषवादस्तत्खण्डनम् ..
श्लो. ५ एकान्तनित्यानित्य - षक्षयोर्दूषणम् । . १४.. १०. श्लो. ६ ईश्वरैकत्वादिगुणानां जगत्कर्तृत्वस्य च खण्डनम् २२
श्लो. ७ धर्मधर्मिभेदस्य समवायस्य च खण्डनम् । ३३ . श्लो. ८ सत्तापदार्थस्य, आत्मव्यतिरिक्त
ज्ञानगुणस्य आत्मविशेषगुणोच्छेदरूपाया मुक्तेश्च खण्डनम् ।
श्लो. ९ देहादतिरिक्तात्मन:खण्डनम् १४. श्लो. १० अक्षपादगृहीतपदार्थानां खण्डनम् . ५८ १५. श्लो. ११ यज्ञहिंसायाः खण्डनम् . श्लो. १२ नित्यपरोक्षज्ञानवादिनां मीमांसकानां, एकात्मसमवायि
ज्ञानान्तर वेद्यज्ञानवादिनां नैयायिकानां च मतस्य खण्डनम् ७९ १७. श्लो. १३ मायावादखण्डनम् ।
८४ १८. श्लो. १४ स्वमतप्रतिपादनपुरःसरं मतान्तरप्रकल्पित
सामान्यविशेषवाच्यवाचकभावखण्डनम् । (24NNNNNNARAANA स्याद्वादमञ्जरी
___३७
४१
६४
»