________________
शब्दानां स्वप्रवृत्तिनिमित्तभूत क्रियाविशिष्टमर्थं वाच्यत्वेनाऽभ्युपगच्छन् एवंभूतः ।।४०।। यथेन्दनमनुभवन् इन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते ।।४१।। .. क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया . प्रतिक्षिपंस्तु तदाभासः ।।४२।।
एवंभूतनयं प्रकाशयन्ति
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ. वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ।।४०॥ .
समभिरूढनयो इन्दनादिक्रियायां सत्यामसत्यांच वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् तथा रूढेः सद्भावात् । एवंभूतः पुनरिन्दनादिक्रियापरिणतमर्थं तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । नहि कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात्-गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचिभवनात् शुक्लो नीलनान्नील इति । देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात्, यज्ञ एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव- दण्डोऽस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां व्यवहारमात्राद् न निश्चयादित्ययं नयः स्वीकुरुते ।।४०॥ . उदाहरन्ति-: .
यथेन्दनमनुभवनिन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ .
एवंभूताभासमाचक्षते- .. . क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंस्तु तदाभासः ।।४।।
क्रियाविष्टं वस्तु ध्वनीनामभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तत्तेषां तथा प्रतिक्षिपति नतूपेक्षते स एवंभूतनयाभासः, प्रतीतिविघातात् ।।४२।।
१. 'क्रियाविष्ट' इति क. ख. पुस्तकयोः पाठः ।
(१९२)
dihadkarinaukuni स्याद्वादमञ्जरी