________________
''स्वाभिप्रेताद् अंशाद् इतरांशापलापी पुनर्नयाभासः ॥२॥
स व्याससमासाभ्यां द्विप्रकारः ।।३।। • व्यासतोऽनेकविकल्पः ।।४।। समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ।।५।।
१. नयसामान्यलक्षणमुक्त्वा नयाभासस्य तदर्शयितुमाहुः
स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ।।२।। पुनःशब्दो नयात् व्यतिरेकं द्योतयति । नयाभासो नयप्रतिबिम्बात्मा दुर्नय इत्यर्थः यथा तीथिकानां
नित्यानित्याद्येकान्तप्रदर्शकं सकलं वाक्यमिति ।।२।। नयप्रकारसूचनायाहुः- .. .
स व्याससमासाभ्यां द्विप्रकारः ॥३॥ स प्रकृतो नयः व्यासो विस्तरः समासः संक्षेपस्ताभ्यां द्विभेदः; व्यासनयः समासनयश्चेति ।।३।। व्यासनयप्रकारान् प्रकाशयन्ति- . . .
व्यासतोऽनेकविकल्पः ॥४॥ . एकांशगोचरस्य हि प्रतिपतुरभिप्रायविशेषस्य नयस्वरूपत्वमुक्तं, ततश्चानन्तांशात्मके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तृणामभिप्रायास्तावन्तो नयाः, ते च नियतसंख्यया
संख्यातुं न शक्यन्त इति व्यासतो नयस्यानेकप्रकारत्वमुक्तम् ।।४।। समासनयं भेदतो दर्शयन्तिसमासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ।।५।।
नय इत्यनुवर्तते । द्रवति द्रोष्यति अदुद्रुवत् तांस्तान् पर्यायानिति द्रव्यं तदेवार्थः, सोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः । पर्येत्युत्पादविनाशौ प्राप्नोतीति पर्यायः स एवार्थ, सोऽस्ति यस्यासौ पर्यायार्थिकः । एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति, द्रव्यस्थितपर्यायस्थिताविति, द्रव्यार्थपर्यायार्थाविति च प्रोच्येते । ननु गुणविषयस्तृतीयो गुणार्थिकोऽपि किमिति नोक्त इति चेत्, गुणस्य पर्याय एवान्तर्भूतत्वेन पर्यायार्थिकेनैव तत्संग्रहात् । पर्यायो हि द्विविधः । क्रमभावी सहभावी च । तत्र सहभावी गुण इत्यभिधीयते । पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽभिधानान दोषः । ननु द्रव्यपर्यासव्यतिरिक्तो सामान्यविशेषौ विद्यते ततस्तद्गोचरमपरमपि नयद्वयं प्राप्नोतीति चेत् । नैतदनुपद्रवम् । द्रव्यपर्यायाभ्यां व्यतिरिक्तयोः सामान्यविशेषयोरप्रसिद्धः । तथाहि, द्विप्रकारं सामान्यमुक्तम्-उर्ध्वतासामान्यं तिर्यक्सामान्यं च । तत्रोच॑तासामान्यं द्रव्यमेव । तिर्यक्सामान्यं तु प्रतिव्यक्तिसदृशपरिणामलक्षणं व्यञ्जनपर्याय एव । स्थूलाः कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्याया इति प्रावचनिकप्रसिद्धेः । विशेषोऽपि वैसदृश्यविवर्तलक्षण: पर्याय एवान्तर्भवतीति नैताभ्यामधिकनयावकाशः ।।५।। द्रव्यार्थिकभेदांनाहुः(१८४Nnnnnnnnn स्याद्वादमञ्जरी)