________________
व्यवहारस्तु तामेव प्रतिवस्तु 'व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ।। ३ ।। तत्रर्जुसूत्रनीतिः स्याद् शुद्धपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः । ॥४॥ विरोधलिङ्ग - संख्यादिभेदाद् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ ५ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ।।६।। एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वाद् एवंभूतोऽभिमन्यते ।।७।।
एत एव च परामर्शा अभिप्रेतधर्माऽवधारणात्मकतया शेषधर्मतिस्कारेण प्रवर्तमाना 'दुर्नयसंज्ञामनुवते । तद्बलप्रभावितसत्ताका हि खल्वेते परप्रवादाः, तथाहिनैगमनयदर्शनाऽनुसारिणौ नैयायिकवैशेषिकौ । संग्रहाऽभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः, साङ्ख्यदर्शनं च । व्यवहारनयाऽनुपाति प्रायश्चार्वाकदर्शनम् । ऋजुसूत्राऽऽकूतप्रवृत्तबुद्धयस्ताथागताः । शब्दाऽऽदिनयाऽवलम्बिनो वैयाकरणादयः ।
उक्तं च सोदाहरणं नय-दुर्नयस्वरूपं श्रीदेवसूरिपादैः । तथा च तद्ग्रन्थः
"
'४ नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य अर्थस्य अंशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायंविशेषो नयः' ।। १ ।। इति ।
१. 'व्यवस्थितिम्' इति क. ख. रा. पुस्तकेषु पाठः ।
२. प्राप्नुवन्ति ।
३. अतः परं "सप्तभङ्गीमनुव्रजति' इत्यन्तं त्रयः पञ्चाशत्सूत्राणि प्रमाणनयतत्त्वालोकालङ्कारे सप्तम परिच्छेदे। एभिरेव त्रयःपञ्चाशद्भिः सूत्रः सूत्रकारः श्रीवादिदेवसूरिपादस्तत्र नयलक्षणसङ्ख्याविषयान् व्यवस्थापितवान् ।
४. सूत्रोपरि ग्रन्थकारेण स्वयमेव स्याद्वादरत्नाकराऽऽख्या ८४००० श्लोकपरिमिता बृहट्टीका कृत सा सप्तमाध्यायपर्यन्ताऽधुना उपलब्धास्ति । किन्तु विस्तृत्वात्किञ्चित् त्रुटितत्वाञ्च अत्र न निर्देशीकृता । श्रीरत्नप्रभाचार्यकृता रत्नाकरावतारिकाख्या द्वितीया संक्षिप्ता टीका
१८२ॐॐॐॐॐॐॐॐॐॐॐॐॐॐ स्याद्वादमञ्जरी,