________________
३-स्याद् अस्ति एव । स्याद् अवक्तव्यमेव । ४-स्याद् अस्ति एव । स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । - नास्तित्वविभागे१-स्याद् नास्ति एव । २-स्याद् अस्ति एव । स्याद् नास्ति एव । ३-स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । ४-स्याद् अस्ति एव । स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । अवक्तव्यत्वविभागे१-स्याद् अवक्तव्यमेव । २-स्याद् अस्ति एव । स्याद् अवक्तव्यमेव ३-स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । ४-स्याद् अस्ति एव । स्याद् नास्ति एव । स्याद् अवक्तव्यमेव ।
अस्तित्वविवक्षायां प्रथमो विभागः । नास्तित्वविवक्षायां द्वितीयो विभागः । अवक्तव्यत्वविवक्षायां तृतीयो विभागः । पुनरुक्तिसत्त्वेऽपि विषयवैशद्यमत्र प्रमुखम् ।
एतेषु सप्तसु भङ्गेषु प्रत्येको भङ्गः सकलादेश-विकंलादेशभेदाद् द्विप्रकारः । सकलादेशः प्रमाणनीत्या उपदेशः । सकलधर्मावगाहि प्रमाणम् । अनन्त-धर्मात्मकवस्तुनि अभेदवृत्तिप्राधान्याद्, अभेदोपचाराद्वा यौगपद्येन सकलधर्मप्रतिपादनं सकलादेशस्य विषयः । विकलादेशो नयनीत्या उपदेशः । विशेषधर्मावगाही नयः । विशेषधर्मात्मकवस्तुनि भेदवृतिप्राधान्याद् एकधर्मप्रतिपादनं विकलादेशस्य विषयः । . .
सप्तभङ्ग्या अवगतानां धर्माणां निरूपणं प्रमाण-नयैर्भवति । सकलादेशः प्रमाणम्, विकलादेशो नयः ।
सकलादेशोऽनन्तधर्मसमावेशार्थं कालाद्यष्टकसाहाय्यमवधारयति. । काल:, (18kinnarkkha स्याद्वादमञ्जरी