________________
यच्च, अहंप्रत्ययस्य कादाचित्कत्वम्, तत्रेयं वासना आत्मा तावदुपयोगलक्षणः, स च साकाराऽनाकारोपयोगयोरन्यतरस्मिन्नियमेनोपयुक्त एव भवति । अहंप्रत्ययोऽपि चोपयोगविशेष एव तस्य च कर्मक्षयोपशमवैचित्र्यात् इन्द्रियानिन्द्रियाऽऽलोकविषयाऽऽदिनिमित्तसव्यपेक्षतया प्रवर्त्तमानस्य कादाचित्कत्वमुपपन्नमेव । यथाबीजं सत्यामप्यङ्क रोपजननशक्तौ पृथिव्युदकादिसहकारिकारणकलापसंमवहितमेवाङ्कुरं जनयति । नाऽन्यथा । न चैतावता तस्याऽङ्कुरोत्पादने कादाचित्केऽपि तदुत्पादनशक्तिरपि कादाचित्की । तस्याः कथंचिन्नित्यत्वात् । एवमात्मनः सदा सन्निहितत्वेऽप्यहंप्रत्ययस्य कादाचित्कत्वम् ।
यदप्युक्तम्-तस्या व्यभिचारि लिङ्गं किमपि नोपलभ्यत इति । तदप्यसारं, साध्याऽविनाभाविनोऽनेकस्य लिङ्गस्य तत्रोपलब्धेः । तथाहि रूपाद्युपलब्धिः सकर्तृका, क्रियात्वात्, छिदिक्रियावत् । यश्चाऽस्याः कर्ता स आत्मा । न चाऽत्र चक्षुरादीनां कर्तृत्वम् । तेषां कुठारादिवत् करणत्वेनाऽस्वतंत्रत्वात् । करणत्वं चैषां पौद्गलिकत्वेनाऽचेतनत्वात्, परप्रेर्यत्वात्, प्रयोक्तृव्यापारनिरपेक्षप्रवृत्त्यभावात् । यदि 'हि, इन्द्रियाणामेव कर्तृत्वं स्यात्, तदा तेषु विनष्टेषु पूर्वानुभूताऽर्थस्मृतेः, 'मया दृष्टम्, स्पृष्टम्, घ्रातम्, आस्वादितम्, श्रुतम्' इति प्रत्ययानामेककर्तृकत्वप्रतिपत्तेश्च' कुतः संभवः । किञ्च इन्द्रियाणां स्वस्वविषयनियतत्वेन रुपरसयोः साहचर्यप्रतीतौ न सामर्थ्यम् । अस्ति च, तथाविधफलादे रुपग्रहणाऽनन्तरं तत्सहचरितरसाऽनुस्मरणम्, दन्तोदकसंप्लवाऽन्यथाऽनुपपत्तेः । तस्मादुभयोर्गावाक्षयोरन्तर्गतः प्रेक्षक इव, द्वाभ्यामिन्द्रियाभ्यां रूपरसयोर्दर्शी कश्चिदेकोऽनुमीयते । तस्मात्करणान्येतानि, यश्चैषां व्यापारयिता स आत्मा । तथा, साधनोपादानपरिवर्जनद्वारेण हिताऽहितप्राप्तिपरिहार समर्था चेष्टा प्रयत्नपूर्विका, विशिष्टक्रियात्वात्, रथक्रियावत् । शरीरं च प्रयत्नवदधिष्ठितम्, विशिष्टक्रियाऽऽ श्रयत्वात्, रथवत् । यश्चास्याऽधिष्ठाता, स आत्मा, सारथि-व -वत् । तथात्रैव पक्षे, इच्छाऽऽधीननिमेषोन्मेषोन्मेषवदवयवयोगित्वाद्, दारुयन्त्रवत् । तथा शरीरस्य वृद्धिक्षतभग्नसंरोहणं च प्रयत्नवत्कृतम् वृद्धिक्षतभग्नसंरोहणत्वाद्, गृहवृद्धिक्षतभग्नसंरोहणवत् । वृक्षादिगतेन वृद्ध्याऽदिना व्यभिचार इति चेत् । न । तेषामपि एकेन्द्रियजन्तुत्वेन साऽऽत्मकत्वात् ।
१ 'हि' इति क. ख. रा. पुस्तकेषु नास्ति ।
२ 'प्रतीतेश्च' इति ख. पुस्तके पाठः ।
स्याद्वादमञ्जरीॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ १२७