________________
प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत् । अत्र विरोध:-'स प्रपञ्चो हि न प्रतीयते चेत् कथं धर्मितयोपात्तः । कथं च प्रतीयमानत्वं हेतुतयोपात्तम् । तथोपादाने वा कथं न प्रतीयते । यथाप्रतीयते न तथेति चेत, तर्हि विपरीतख्यातिरियमभ्युपगता स्यात् । किञ्च इयमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षबाधिता । घटोऽयमित्याद्याकारं हि प्रत्यक्ष-प्रपञ्चस्य सत्यतामेव व्यवस्यति । घटादिप्रतिनियतपदार्थपरिच्छेदात्मनस्तस्योत्पादात् । इतरेतरविविक्तवस्तूनामेव च प्रपञ्चशब्दवाच्यत्वात् ।
अथ प्रत्यक्षस्य विधायकत्वात् कथं प्रतिषेधे सामर्थ्यम् । प्रत्यक्षं हि इदमिति वस्तुस्वरूपं गृह्णाति, नान्यत्स्वरूपं प्रतिषेधति ।
'आहुविधातृ प्रत्यक्षं न निषेद्ध विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते' ।।१।।
इति वचनात् । इति चेत् । न । अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याऽप्यसंपत्तेः। पीतादिव्यवच्छिन्नं हि नीलं-नीलमिति गृहीतं भवति । नाऽन्यथा । केवलवस्तुस्वरूपप्रतिपत्तेरेवाऽन्यप्रतिषेधप्रतिपत्तिरूपत्वात् । मुण्डभूतलग्रहणे . घटाऽभावग्रहणवत्। तस्माद् यथा प्रत्यक्षं विधायकं प्रतिपन्नं, तथा निषेधकमपि प्रतिपत्तव्यम् । ..
अपि च, विधायकमेव प्रत्यक्षमित्यङ्गीकृते, यथा प्रत्यक्षेण विद्या विधीयते, तथा किं नाऽविद्यापीति । तथा च द्वैताऽऽपत्तिः । ततश्च सुव्यवस्थितः प्रपञ्चः । तदमी वादिनो विद्याविवेकेन सन्मानं प्रत्यक्षात् प्रतियन्तोऽपि न निषेधकं तदिति ब्रुवाणाः कथं नोन्मत्ताः । इति सिद्धं प्रत्यक्षबाधितः पक्ष इति ।
अन्मानबाधितश्च । प्रपञ्चो मिथ्या न भवति, असद्विलक्षणत्वात्, आत्मवत् प्रतीयमानत्वं चहेतुर्ब्रह्माऽऽत्मना व्यभिचारी । स हि प्रतीयते, नच मिथ्या । अप्रतीयमानत्वे २त्वस्य तद्विषयवचसामप्रवृत्तेर्मूकतैव तेषां श्रेयसी । साध्यविकलश्च दृष्टान्तः- . शक्तिशकलकलधौतेऽपि प्रपञ्चाऽन्तर्गतत्वेन अनिर्वचनीयतायाः साध्यमानत्वात् ।
किञ्च, इदमनुमानं प्रपञ्चाद् भिन्नम्, अभिन्नं वा । यदि भिन्न-तहिं सत्यमसत्यं
१. 'स' इति क. ख. पुस्तकयो स्ति । २. 'तस्य' इति क. पुस्तके पाठः । (CENTRA
स्याद्वादमञ्जरी