SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ (२८२) ॥ मुनिकस्तूरविजयविनिर्मिता ॥ AMA . ॥इति लिङ्गानुशासनम् ॥ ॥ अथ कारक ॥ (१) प्राकृतमां द्विवचनने स्थाने बहषचन थायछे. दोणि कु.णन्ति, दुवे कुणन्ति, ( द्वौ द्वे वा कुतः) हत्था ( हस्तौ ) पाया ( पादौ ) नयणा ( नयने ) ... (२) चतुर्थी विभक्तिने स्थाने षष्ठी विभक्ति थायछे पण तादर्थ्यमां चतुर्थी एकवचनने स्थाने षष्ठी विकल्प थापछे. मुणिस्स मुणीणं देइ, ( मुनये मुनिभ्यो वा ददाति ) नमो नाणस्स, ( नमो ज्ञानाय .) नमो गुरुस्स, (नमो गुरवे) तादर्थ्यमां-देवस्स देवाय ( देवार्थम्) . (३) द्वितीया तृतीयादि विभक्तिने स्थाने कोइ टेकाणे षष्ठी थायछे, द्वितीया स्थाने-उदाहरण सीमाधरस्स बन्दे (सीमाधरं धन्दे) तिस्सा मुहस्स भरिमो ( तस्या मुख भराम: ) तृतीयाने स्थाने धणस्स लुद्धो ( धनेन लुब्धः ) तेसिं पअमणाइण्ण (तैरेतदनाचीणम् ) पञ्चमीने स्थाने चोरस्स बीहइ ( चोराद् बिभेति ) सप्तमीने स्थाने पीट्ठीए केसमारो ( पृष्ठे केशभारः ) (४) द्वितीया तथा तृतीया विभक्तिने स्थाने क्वचित् सप्तमी थाय तथा पञ्चमीने स्थाने कोइ ठेकाणे तृतीया अने सप्त. मी पण थायछे १॥ द्विवचनस्य बहुवचनम् ॥ ३ ॥ १३० ॥ * ॥ चतुर्थ्याः षष्ठी ॥ ३ ॥१३१ ॥ तादर्थ्य / ॥३॥१३२ ।। * ॥ क्वचिद् द्वितीयादेः ॥३॥१३॥ २॥ द्वितीयातृतीययो: सप्तमी ॥ ३ ॥ १३५ ॥ पश्चम्यास्तृतीया च ॥ ३ ॥ १३६ ॥
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy