SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ . .. ॥ प्राकृत नियममाला ॥ (२८१) wwwwwwcom vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv ॥ उपसर्गः ॥ (१) अध. अप उपसर्गने स्याने ओ तथा उप उपसर्गने स्थाने ऊ अने ओ आदेश विकल्पे थाय छे. सं० . प्रा. अवकाश:, . ओआसी, अघासी, अपसरति, ओसरइ, अवसरइ. उपवासः, ऊआसो, ओआसो, उपवासो, उपाध्यायः, ऊज्झाओ, ओझाओ, उवज्झाओ. ॥ लिङ्गानुशासनम् ॥ (१) दामन्, शिरस, नभस्, विना सकारान्त तथा नकारान्त नामो पुलिङ्ग थाय छे अने अक्षिवाचक तथा वच. नादि शब्दो पुलिङ्गमां विकल्पे थाय छ, अने इमन् अन्ते होय एवा शब्दो तथा अञ्जलि आदि शब्दो स्त्रीलिंगमां ... विकल्पे थाय छे. . सं० प्रा० सं० प्रा० · दाम, दाम, अक्षि, एस अच्छी, एयाइं अच्छी.. शिरः, सिरं.. नयनानि, नयणा, नयणा. नभः, नहं. वचनम्, षयणो, वयणं..: अश: . जसो. विद्युता, विज्झुणा, विज्जूए, उरः, उरो. महिमा, एस महिमा, एसा महिमा. जन्म, जम्मो. गरिमा, एस गरिमा, एसा गरिमा. नर्म, नम्मो. अञ्जलिः, ___एस अञ्जली, एसो अञ्जली. सं० प्रा० सं० प्रा० अपवाद-श्रेयः, सेयं शर्म, सम्म. . वचः, वयं. चर्म, चम्म. सुमनः सुमण.
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy