SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ vvvvvvvvvvvvv ॥ प्राकृतनियममाला ॥ (२८३) द्वितीयाने स्थाने सप्तमी नयरे न जामि ( नगरं न यामि ) तृतीयाने स्थाने तेसु अलंकिआ पुहवी (तैरलङ्कृता पृथिषी) पञ्चमीने स्थाने तृतीया चोरेण बीहड़, ( चोराद् विभेति) अन्तेउरे रमिउ आगओ राया ( अन्तःपुरादू रन्त्वाऽऽगतो राजा ) अत्र पञ्चमीने स्थाने सप्तमी (५)' सप्तमी तथा प्रथमा विभक्तिने स्थाने क्वचिद् द्वितीयाथायछे. विज्जुज्जोयं भरइ रत्तिं ( विद्युदुद्योत भरति राज्याम्.) • अत्र सप्तमीने स्थाने द्वितीया. चउवीसं पि जिणधरा (चतुर्विशतिरपि जिनवराः ) अत्र प्रथमाने स्थाने द्वितीया. आषमां सप्तमीने स्थाने तृतीय थायछे तेण कालेण तेणं समयेणं ( तस्मिन्काले तस्मिन् समये ... ॥ कृदन्त ॥ (१) हेत्वयं कृदन्तमो तुम्, कर्मणिभूतकृदन्तनो क्त, भावादिमां जे घन, यु, ति, प्रत्यय आवे छे ते अने तव्य, अनोय, य, आदि प्रत्ययो अत्रे लागे छ पण प्राकृतमा जे नियमो क- हेला छे ते नियमो प्रमाणे प्रत्ययोनो फेरफार करी अत्रे लगाडवामां आवे छे,(एटले तुम्, नो उ, तुं, क्त, नो अ, घ, नी अ, यु, नो अण, क्ति नो ति, तव्य, नो अव्य, अनीयनो अणीज्ज, अणोय तथा यनो य अने कोइ ठेकाणे ज्ज पण थाय छे.) (२) क्त्वा प्रत्ययने स्थांने तुं, अ, तूण, तुआण, उ, ऊण, उ आण प्रत्ययो लागे छे. (३) क्त, नी पूर्व अ होय तो अ नो इ, अने क्त्या, तुम् त व्यनी पूर्व अ होय तो अ नो इ, ए, थाय छे अने क्त्वा १ ॥ सप्तम्या द्वितीया ॥ ३ ॥ १३७ ॥ ..
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy