________________
५१६
भरतबाहुबलि महाकाव्यम्
"
माहात्म्यात् — बाहुवैभवादग्रतः नेशुः - अदृश्यतां प्रापुः तेषां वैरिणां चक्रवर्त्त्यागमःभरतागमनं, पुनरुक्तिः-३ :- उक्तस्य पुनर्भाषणमिव अभवत् ।
७०. अस्य सू० । हे राजन् ! अस्य भरतस्य, ज्येष्ठसूनुः - बृहत्सुतः सूर्ययशाः स्वभुजौजित्यात्- निजबाहुविक्रमात् शक्रं - वासवमपि, किंकरं - दासं, यन्मन्यते । किं विशिष्टः सूर्ययशाः ? अन्यूनविक्रमः - अहीनपराक्रमः । ७१. अन्येपि० । हे राजन् ! अस्य - भरतस्य बले - सैन्ये, अन्येऽपि बहवो वीरा:भटाः, प्रबलाः– बलगर्विताः, संति । तदंतर् - तेषां वीराणां मध्ये, एकोऽपि पर्वतानपि धत्तु - धारयितुं, सहिष्णुः समर्थः स्यात् ।
७२. एक एव० । हे राजन् ! त्वं एक एव ज्येष्ठमार्षभि रोद्धा - निवारयितासि, कि विशिष्टस्त्वं ? महातेजाः - महाबलः, च- पुनः, यस्य - भरतस्य, चक्रदवाचिषः - चक्रदवानलज्वाला, अमून्–सैनिकान् तृणानीव धक्ष्यन्ति - भस्मीकरिष्यति । : ७३. तद् विचार्य० । हे महीपाल ! त्वं तत्-तस्माद्धेतोः, इति विचार्य - विचिन्त्य, आत्महितं कुरुष्व । त्वमिमं भरतं - ज्येष्ठ भ्रातरं ताततुल्यं - पितुः सदृशं नमनमस्कुरु ।
७४. इति मन्त्रि० । इति - पूर्वोक्तप्रकारेण, मंत्रिगिरा क्रुद्धः - प्राप्तकोप:, क्षितीश्वरः• बाहुबलिः, यावद् वक्ति तावद् विद्याधराधीशोऽनिलवेगः तं - मंत्रिणं, अभ्यधात्कथयतिस्म ।
1
७५. सचिवो० । अनिलवेगः किमुवाच । हे सचिवोंत्तंस ! - मंत्रिशेखर ! त्वं वदनानिलैः-मुखश्वासवातैः, प्रभोः - बाहुबलेः, निस्त्रिंशं खड्ग, वृथैव कश्मलीकुरुषे - मलिनं विदधासि । किं विशिष्टं निस्त्रिशं ? उद्दीप्र - भास्वरं, कमिव ? आत्मदर्श मिव-दर्पणमिव ।
७६. प्रार्थ्यमा० । हे सचिवोत्तंस ! स वीरमनोरथैः - भटाभिलाषः, चिरं - बहुकालं, प्रार्थ्यमानः–याच्यमानः युद्धोत्सवोऽस्ति । कः क इव ? चातकैः पाथोदः - धाराधर इव । यथा बप्पीहैः प्रार्थ्यमानो मेघो भवति । तत्र युद्धोत्सवांभोधरे भवान् वात्यायते - वातूलवदाचरति ।
७७. कोऽतिरि० । हे मंत्रिन् ! देवात् - बाहुबलेः, अधिकः को बली - बलवान् विद्यते । चित्ताद्-अंतःकरणाद्, कोऽतिरिक्तगतिः - कोधिकग मनोऽस्ति । ज्वलनात् - वन्हेः कः प्रतापवान् अस्ति । सुराचार्यात् - वृहस्पतेः कः पंडितः अस्तीति चतुभंगोन्वयः । ७८. अमी बा० । हे राजन् बाहुबले: अमी वीराः अनिलवेगाद्याः प्राणैरपि जीविते - नापि, सर्वथा - सर्वप्रकारेण, निजं प्रभुं उपचिकीर्षति - उपकर्तुमिच्छति । हि यतः, अमीदृशां सुभटनां प्राणास्तृणं "
( अतो ग्रे पत्राणि न उपलब्धानि ।)