________________
पञ्जिका (सर्गद)
४६५ ६६. यदीय० । हे राजन् ! शक्रोऽपि-वासवोऽपि, इति शंका हृदये-मनसि, बित्ति
धरति, इतीति किं ? इदं किं नंदनोद्यानं ममास्ति ? किं कृत्वा ? दूरात्विप्रकृष्टतः, यदीयसौन्दर्य-यस्य रामणीयकं, उदीक्ष्य-विलोक्य, किं कुर्वाणः ?
विमानेन नभ:-गगनं, विगाहमानः । ७०. श्रीमयु० । हे राजन् ! तदन्तरे-तस्य वनस्यांतराले, श्रीमयुगादे:-जगदीश्व
रस्य, महान् विहार:-प्रासाद एकोऽस्ति । किं विशिष्टो विहारः ? कलधौतरूप:' स्वर्णाकृतिः । उत्प्रेक्षते-जाम्बूनदाद्रेः-मेरोः, वज्रभिन्न:-पविदारितः। कि शृंगदेश इव ?
७१. महाम० । हे राजन् ! अयं प्रासाद: आरामलक्ष्म्या:-काननकमलायाः,
कल्याणताडंक:-स्वर्णकुंडल इवास्ति । किं विशिष्टोऽयं प्रासाद: ? महामणिस्तंभविराजितश्री:-बृहदुत्नस्तंभविभ्राजितशोभः । किं विशिष्टाया आरामलक्ष्म्याः ? तरुराजाः-तरुश्रेष्ठाः, तेषां राजिः-पंक्तिः, तया विराजमानाः-शोभमाना अवयवाः यस्यां, एतादृशी अंगयष्टिर्यस्याः सा तस्याः।
७२. नवीन० । हे राजन् ! विहारभित्तिः काननभूरुहाणां-वनवृक्षाणां, आत्मस्वरूप
व्यवलोकनण्य-स्वस्वरूपदर्शनार्थं, मुकुरैकलीलां-दर्पणकविलासं, धत्तेतरांअतिशयेन बित्ति । किं विशिष्टा विहारभित्तिः ? नवीनचामीकरनिर्मलाभा
नूतनस्वर्णविशदकांतिः । -७३. जीवो य० । हे राजन् ! अयं प्रासादराज: तथा युगादिबिम्बेन उच्चैः परिभाति
यथा पुण्यभरेण-सुकृतातिशयेन, जीव:-आत्मा परिभाति, यथात्मना-जीवेन, देहः परिभाति । यथाब्जेन-कमलेन, तटाकः परिभाति ।
७४. मुक्ताव० । हे राजन् ! काननराजलक्ष्म्या मंदाकिनी-गगा, मुक्तावली-हारलता, ___ कंठगतेव भाति । किं कुर्वत्या ? चरिष्णुचन्द्रातपगौरवीचिच्छलाद्-चंचत्
कौमुदीश्वेतकल्लोलव्याजात्, शीत कान्ति-चन्द्रं, हसन्त्या इव-स्मयमानाया इव।
७५. डिण्डीर० । हे राजन् ! यत्तीरगता:-यस्या गंगायाः तटमाप्ताः संतो राजहंसा
नितान्तं-अत्यर्थं, विभांति-शोभते, उपमीयंते-डिंडीरपिण्डा:-फेनप्रकारा इव । तत्र-तीरदेशे, सेनानिवेश:-सैन्यसंस्थापन, सदोचितः-सर्वदा योग्योस्ति । यथा
पुण्यवतः-सुकृतिनः, स्वः-स्वर्गलोकः, युक्तः स्यात् । इति त्रिभंगोन्वयः ।। ७६. इत्थं वचः । राजा-भरतः, तदैव-तस्मिन्नेव समये, अतः-स्वदेशत,
सैन्यलोकः सह चचाल-प्रतस्थे। किं कृत्वा ? सैन्यपतेः इत्थं-पूर्वोक्तं वचो