________________
४६२
किं विशिष्टो महोक्षवर्ग : ?
आवहति । पल्वलदर्शनोर्ध्वकृतग्रीवः ।
भरतबाहुबलि महाकाव्यम्
नीराशयोदञ्चितकन्धरः
1
५०. स्वेदोद० । हे राजन् ! प्रसह्य- हठात् वनं - अरण्यं तवातिथ्यविधि-भवत्प्राघूर्णकत्वविधानं, विधातुं - निर्मातुं, स्वसैनिकानां - स्वभटानां स्वेदोदबिन्दून्परिस्वेदांबुकणान्, नुदति-व्यपनयति, केन कृत्वा ? प्रफुल्ल पद्माकरमारुतेनविकचकमलाकरवायुना, कथं ? अधिभालपट्टे - ललाटपट्टमधिकृत्य ।
५१. आयोज० । हे राजन् ! त्वया आयोजनं चतुः क्रोशप्रमाणं भूमिरपि उल्लंघे । सर्वेऽपि चक्रवर्तिनो योजनमात्रमेव चलंतीत्यागमः हे कथमद्यापि सेनानिवेशः - सैन्यावस्थितिः, न क्रियते न विधीयते । महोनिधिःभासां निधानं, भानु: - श्रीसूर्य:, क्षणं-मुहूर्तं किं न विश्राम्यति । किं कृत्वा ? मध्यस्थतां-माध्यान्हिकावस्थां एत्य प्राप्य, पश्य - विलोकय, मध्याह्नसमये भानोरप्यवस्थितिः दृश्यते, कथं न भवतः । इति चतुर्भंगोन्वयः ।
व्यतीत: -
राजन् !
५२. इतीप्सितं । स नृपाणां प्रथमः भरतः तस्य - बलाधिपस्य सुषेणनाम्नः सेनाधिपते रितीप्सितं सेनानिवेशं स्वीचकार - अंगीकरोतिस्म । हि यतः दिवसेश्वरेणभानुना, अनूरुकृत्यं - अरुणसारथेः कार्यं दिवसाग्रभागे - प्रभाते, अलंघनीयंअनतिक्रम्यं ।
५३. सैन्यस्य । तदा तस्मिन् समये, अवतीर्णस्य - उत्तीर्णस्य, सैन्यस्य – कटकस्य, विपिनान्तरे-वनमध्ये, विहंगमानां पक्षिणां संवर्तसंक्षुब्धपयोधिकल्पः - कल्पान्तसंचलितसमुद्रसदृशः, घोषः - कोलाहलोऽभूत् । किं विशिष्टानां विहंगमानां ? वनस्थलीप्रोडुयनोत्सुकानां ।
1
५४. सेनानि० । तस्य - भरतस्य, बहुशः - भूयांसः, सेनानिवेशा: बभूवुः । कथं ? नितान्तं-अत्यर्थं । किं विशिष्टाः सेनानिवेशा: ? पुरीप्रदेशाधिकविभ्रमाढ्याःअयोध्योद्देशाधिकशोभाकलिताः । किं विशिष्टस्य तस्य ? एवं - अमुना प्रकारेण, प्रयातस्य चलितस्य । हि यतः, पुण्यवतां - धन्यानां पुरं नगरं वनं अरण्यं, योग्यमस्ति ।
५५. स्वदेश० । स राजा भरतः, चारान् - हेरिकान् प्रजिघाय - प्रेषितवान् । कः कानिव ? वारिवाह: - जलदः, वारिप्रवाहानिव । किं कृत्वा ? स्वदेशसीमान्त - मुपेत्य - आगत्य च - पुनः, पताकिनीशेन - सेनान्या, समं - सार्द्धं, रहो - विजने, मन्त्रयित्वा - आलोच्य |