________________
पञ्चदशः सर्गः .
३०५ १३१. विश्वेश्वरो विहरति प्रभुरादिदेवः,
पुण्योदयो विलसति प्रसभं त्विदानीम् । संहार'वार' इव का विगृहीतिरेषा',
जग्मुर्भुवं मरुत इत्यवधारयन्तः ॥ 'विश्व के ईश्वर प्रभु आदिदेव आज धरा पर विहरण कर रहे हैं । आज सर्वत्र पूर्ण पुण्योदय विराजमान है। प्रलयकाल के अवसर की भांति यह कैसा विग्रह'यह सोचकर देवता भूमी पर आ गए ।
-इति युद्धवर्णनो नाम पञ्चदशः सर्गः
१. संहारः-प्रलयकाल (संहार: प्रलयः क्षयः -मभि. २१७५) २. वार:-अवसर (वेलावाराववसर:-अभिः ६१४.५) ३. विगृहीति-विग्रह एव विगृहौतिः ।