________________
आत्मार्थी, संतोषी, अंतप्रांत भोजी, रूक्ष वृत्ति युक्त और सुखपूर्वक संतुष्ट हो सके ऐसा है। ऐसा साधु पूजार्थी, यशार्थी, मान सन्मार्थी, मायाशल्य का सेवन करने से विशेष पापार्जन करता है ।।३१-३५।।
अभक्ष्य सेवी साधु :
सुरं वा मेरगं वावि, अन्नं वा मज्जगं रसं । ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणी || ३६ || पियर एगओ तेणो, न मे कोइ विआणइ । तस्स परसह दोसाइं, निअडिं च सुणेह मे ||३७|| बड्बई सुंडिआ तस्स, मायामोसं च भिक्खुणी । अयसी अ अनिव्वाणं, सययं च असाहुआ ||३८|| निच्चुव्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसी मरणंतेवि, न आराहेइ संवरं ||३९|| आयरिए नाराहेइ, समणे आवि तारिसे । गिहत्थावि ण गरिहंति, जेण जाणंति तारिस ||४०|| एवं तु अगुणप्पेही, गुणाणं च विवज्जए । तारिसी मरणंतेऽवि, ण आराहेइ संवरं ||४१|| तवं कुव्वइ मेहावी, पणीअं वज्जर रसं । मज्जप्पमायविरओ, तवस्सी अइउसो ||४२||
सं.छा.ः सुरां वा मेरकं वाऽपि, अन्यं वा माद्यकं रसम् । ससाक्षिकं न पिबेद्भिक्षु-र्यशः संरक्षन्नात्मनः ।। ३६।। पिबत्येकः स्तेनो, न मां कोऽपि विजानाति । तस्य पश्यत दोषान्, निकृतिं च शृणुत मम ।।३७।। वर्धते शौण्डिका तस्य, मायामृषावादं च भिक्षोः। अयशश्चानिर्वाणं, सततं चासाधुता ||३८|| नित्योद्विग्नो यथा स्तेनः, आत्मकर्म्मभिर्दुर्मतिः । तादृशो मरणान्तेऽपि, नाराधयति संवरम् ।।३९।। आचार्यान्नाराधयति, श्रमणांश्चापि तादृशान् । गृहस्था अप्येनं गर्हन्ते येन जानन्ति तादृशम् ॥४०॥ एवं त्वगुणप्रेक्षी, गुणानां च विवर्जकः । तादृशो मरणान्तेऽपि नाराधयति संवरम् ।।४१।। तपः करोति मेधावी, प्रणीतं वर्जयति रसं । मद्यप्रमादविरत-स्तपस्वी अत्युत्कर्षः ॥ ४२ ॥ श्री दशवैकालिक सूत्रम् - 85