________________
दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ||१५|| उप्पलं पउमं वावि, कुमुअं वा मगदंति अन्नं वा पुष्फसच्चित्तं, तं च संमद्दिआ दए ||१६|| तं भवे भत्तपाणं तु, संजयाण अकप्पिअं।
दितिअं पडिआइक्खे, न मे कप्पड़ तारिस ।।१७|| सं.छा. उत्पलं पद्म वाऽपि, कुमुदं वा मगदन्तिकाम्।
अन्यद्वा पुष्पं सचित्तं,तच्च संलञ्च्य दद्याद ।।१४।। तद्भवेद्भक्तपानं तु संयतानामकल्पिकम्। ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ।।१५।। उत्पलं पद्म वाऽपि, कुमुदं वा मगदन्तिकाम्। अन्यद्वा पुष्पं सचित्तं, तच्च सम्मृद्य दद्यात् ।।१६।। तद्भवेद्वक्तपानं तु, संयतानामकल्पिकम्।
ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ।।१७।। भावार्थ ः उत्पल, पभ, कुमुद, मेहंदी, मालती आदि दूसरे सचित्त पुष्पों का छेदनकर, संमर्दनकर दाता आहार पानी वहोराने लगे तो मुनि कह दे, ऐसा आहार पानी हमें नहीं कल्पता ।।१४-१७।। कैसा आहार न लें?
सालु वा विरालिअं, कुमुअं उप्पलनालि। मुणालिअंसासवनालिअं, उच्छृखंडं अनिव्वुडं ।।१८।। तरूणगं वा पवालं, रुक्खस्स तणगस्स वा। अलस्स वावि हरिअस्स, आमगं परिवज्जए ||१९|| तरुणि वा छिवाडिं, आमिअं भज्जिअं सइं। दिति पडिआइक्खे, न मे कप्पड़ तारिसं ।।२०।। तहा कोलमणुस्सिन्नं, वेलुअं कासवनालि। तिलपप्पडगं नीम, आमगं पविज्जए ||२१|| तहेव चाउलं पिटुं, विअडं वा तत्तनिव्वुडं। तिलपिट्ठ पूइपिल्लागं, आमगं परिवज्जए ||२२|| कविट्ठ माउलिंगं च, मूलगं मूलगत्ति आमं असत्थपरिणयं, मणसावि न पत्थर।।२३।। तहेव फलमंथूणि, बीअमंथूणि जाणि। बिहेलगं पियालं च, आमगं परिवज्जए ||२४||
श्री दशवैकालिक सूत्रम् - 81