________________
दुरूहमाणी पवडिज्जा, हत्थं पायं व लूसए । पुढविजीवे विहिंन्सिज्जा, जे अ तन्निस्सिया जगे || ६८ || आरिसे महादोसे, जाणिउण महेसिणो ।
तम्हा मालोहडं भिक्खं, न पडिगिण्हंति संजया || ६९ ॥ सं.छा.ः निःश्रेणिं फलकं पीठं, उत्सृत्यारोहेत् ।
मञ्चं कीलं च प्रासादं, श्रमणार्थमेव दायकः ।।६७।। आरोहन्ती प्रपतेत्, हस्तं पादं च लूषयेत्। पृथ्वीजीवान् विहिंस्यात्, यानि च तनिश्रितानि जगन्ति ॥६८॥ ईदृशान् महादोषान्, ज्ञात्वा महर्षयः ।
तस्मान्मालापहृतां भिक्षां, न प्रतिगृह्णन्ति संयताः ॥ ६९॥
भावार्थ साधु को दान देने हेतु दाता ऊपर चढने के लिए या ऊपर से पदार्थ लेने के लिए, नीसरणी, टेबल, पटीया, खूंटी आदि के सहारे से चढ़े और कभी गिर जाय हाथ, पैर टूट जाय, चोंट लग जाय उस स्थान पर रहे हुए पृथ्वीकायादि जीवों की विराधना • होने का संभव होने से महापुरुष ऐसे महादोषों को बताकर मालापहृत आहार ग्रहण नहीं करते ।।६७-६९।।
.
कंद मूलं पलंबं वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवज्जए । । ७० तहेव सत्तुचुण्णाई कोलचुण्णाई आवणे । सकुलिं फाणिअं पूअं, अन्नं वावि तहाविहं ॥ ७१ ॥ विकायमाणं पसढं, रटणं परिफासिअं । दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥ ७२॥ बहुअट्ठियं पुग्गलं, अणिमिसं वा बहुकंटयं । अच्छियं विंदुयंबिल्लं, उच्छुखंड व सिंबलि ॥७३|| अप्पे सिआ भोअणज्जाए, बहुउज्जियधम्मियं । दितिअ पडिआइक्खे, न मे कप्पइ तारिसं ||७४ || सं.छा.ः कन्दं मूलं प्रलम्बं वा, आमं छिन्नं वा सन्निरम् ।
तुम्बाकं शृङ्गबेरं च, आमकं परिवर्जयेद् ।।७० ।। तथैव सक्तुचूर्णान्, कोलचूर्णान् आपणे । शष्कुलीं फाणितं पूतं, अन्यद्वापि तथाविधम् ॥ ७१ ॥ विक्रीयमाणं प्रसह्य, रजसा परिस्पृष्टम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥७२॥।
श्री दशवैकालिक सूत्रम् - 71