SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ શ્કર जन्यत्वं तु शरीरेणो-पाधिना समलङ्कृतम् । इति प्रत्यक्षमाख्यातं, परोक्षं चाथ कथ्यते ||४८॥ तदस्पष्टं समाख्यातं, पञ्चधा पूर्वपण्डितैः । तत्प्रपञ्चोऽथ विज्ञेयो, वक्ष्यमाणो यथानयम् ॥ ४९ ॥ संस्कारबोधसम्भूतमनुभूतार्थगोचरम् । तदिव्याकारकं ज्ञानं, स्मरणं कथितं बुधैः ॥ ५० ॥ तिर्यगूर्ध्ववसामान्य - प्रनृत्यालम्बनं तथा । सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानमिष्यते ॥ ५१ ॥ त्रिकालवर्त्तिनोर्यः स्यात्, सम्बन्धादिस्तदालम्ब-मूहापर सुनामकम् (मूहेत्यपरनामकम् ) ॥ ५२ ॥ साध्यसाधनयोः खलु । उपलम्भेतरोद्भूतं, विज्ञानं परिकीर्त्यते । सत्येवास्मिन्निदं चेति, तर्कस्ता र्कि कशेखरैः ॥५३॥ अनुमानं द्विधा स्वार्थ, परार्थं चादिमं त्विदम् । हेतुग्रहणसम्बन्ध - स्मृतिहेतुकसाध्यवित् ॥ ५४ ॥ हेतुश्च निश्चितान्यथा - नुपपत्त्येक लक्षणः । अन्यथानुपपत्तिश्च साध्यधर्मेण गृह्यते ॥ ५५ ॥ 1 अप्रतीतं च साध्यं स्या-दनिराकृत मीप्सितम् । विषयभागात् साध्यत्वं भिन्नं भिन्नमुदाहृतम् ॥ ५६ ॥ पक्षहेतुवचोरूपं परार्थमुपचारतः । दृष्टान्ताद्यत्र नैवाङ्गं, वस्तुतो हेतुरेव च ॥ ५७ ॥ क्वचित् प्रयुज्यते नाम, दृष्टान्तादिरिहापि च । स्याद् दृष्टान्तोऽविनाभावप्रतिपत्तेः किलास्पदम् ॥ ५८ ॥ द्वेधोक्तोऽथ स साधर्म्य–वैधर्म्याभ्यां सुधीमुखैः । अन्तर्व्याप्तिर्बहिर्व्याप्ति-वेति व्याप्तिर्द्विधा मता ॥ ५९॥
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy