SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ • तदेवं द्रव्यपर्यायरूपो पदार्थों निरूपितो, अथ ग्रन्थसमाप्तौ मङ्गला. दिकमाह जयति श्रीजिनो वीरो, यच्छिष्येण सुधर्मणा । प्रत्यष्ठापि प्रभावाढयो, गच्छो निर्ग्रन्थनामकः ॥१४८॥ विबुधैर्विहितावासो, मध्यस्थभावभावितः । अनुत्तरस्तपागच्छो, महामेरूपमोऽस्ति यः ॥१४९।। निर्ग्रन्थगच्छ एवायं, जगच्चन्द्रप्रभोरनु । तपागच्छाख्यया लोके, बभूव सुप्रसिद्धिभाक् ॥१५०॥ आचार्यों नेमिसूरीश-स्तद्गच्छाम्भोधिचन्द्रमाः । सर्वशास्त्रस्य यो वेत्ता, जेता यः सर्ववादिनाम् ॥१५१॥ यत्पादाम्भोजभक्त्यैव, चरणस्थैर्यमाप्नुवम् । दर्शनज्ञानदाता मे, जयत्ययमनुत्तरः ॥१५२॥ तत्पादाब्जप्रभावेण, प्राज्ञवाचोऽनुसृत्य च । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥१५३॥ पदार्थकथन किश्चित् , कृतं बालसुबोधकृत् । ... परमार्थपरैः प्राज्ञैः, शोध्यं तच्च सुचेतसा ॥१५४॥ संवत्सरे शरहयाङ्कविधुप्रमाण(१९७५) आषाढमाससितपक्षदिने द्वितीये। श्रीभाजि राजनगरे नगरप्रधाने, मुक्तावलेविरचनग्रथनं प्रपूर्णम् ॥१५५॥ जैनमुक्तावलीं कृत्वा, सुकृतं यन्मयाऽर्जितम् । सुखी भवतु लोकोऽयं, तेन पुण्येन हेतुना ॥१५६॥ जयतीत्यादि । स्पष्टमिति ।। १४८-१५६ ।। इति जीवभेदादिपर्यायान्तनिरूपणाख्यस्तृतीयः परिच्छेदः ॥
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy