SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १२७ पक्षाभासा इति । त्रय इति । प्रतीत-निराकृता-ऽनभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः। आयो यथा-आर्हतान् प्रत्ययधारणवर्ज समस्ति जीव इत्यादिः। अयं च सिद्धसाधनं प्रसिद्धसम्बन्ध इत्यपि गीयते । द्वितीयमाहमध्यम इति । निराकृतसाध्यधर्मविशेष इत्यर्थः । अनेकेति । अनेकप्रकारः । कथमित्याह-प्रत्यक्षेति । प्रत्यक्षानुमानागमलोकस्वव चनादिभिः साध्यधर्मस्य निराकरणादित्यर्थः। यथा नास्ति भूतविलक्षण आत्मा, नास्ति सर्वज्ञ इत्यादिः । तृतीयो यथा-स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदत इति पक्षाभासाः ॥८४॥ . अथ हेत्वाभासानाहैहेत्वाभासः परिज्ञेयो, भाषितो मुनिपुङ्गवैः । असिद्धश्च विरुद्धश्चा-नैकान्तिक इति त्रिधा ॥८५॥ हेत्वाभास इति । हेतुलक्षणविकलत्वेनाऽहेतुरपि तद्वदाभासमान इत्यर्थः । तभेदानाह-असिद्ध इति ॥८५॥ • असिद्धमाह अप्रतीतस्वरूपः स्या-दसिद्धो द्विविधः स च । । . उभयांसिद्ध आद्यश्चा-ऽन्यतरासिद्धकोऽपरः ॥८६॥ . . . अप्रतीतेति । अप्रतीयमानस्वरूपो हेतुरसिद्ध इति । स्वरूपाप्रतीतिश्चाज्ञानात् सन्देहाद् विपर्ययाद्वा । स च द्विविधः । द्वैविध्यमेवाह-उभयेति । उभयासिद्धोऽन्यतरासिद्धश्चति । तत्राद्यो यथा शब्दः परिणामी चाक्षुषत्वात् । द्वितीयो पथा अचेतनास्तरवः, विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादिति ॥८६॥ विरुद्धमाहसाध्यविपर्ययव्याप्तो, विरुद्धः प्रथितो भुवि । साध्येति । साध्यविपरीतव्याप्तो हेतुविरुद्धः । यथा शब्दोऽपरिणामीकृतकत्वादिति । कृतकत्वं हि अपरिणामित्वविरुद्धेन परिणामित्वेन व्याप्तमिति !!
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy