SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ कर्तृजन्य कार्यत्वादित्यत्र को दोष इति चेत् , कृतित्वेन कार्यत्वेन कार्यकारणभावे मानाभाव एव, सोपाधिकत्वं च हेतोः । ४७।। कथमिति चेदाहजन्यत्वं तु शरीरेणो-पाधिना समलङ्कृतम् । इति प्रत्यक्षमाख्यातम्-॥ जन्यत्वमिति । कार्यत्वमित्यर्थः । तथा च शरीरजन्यत्वोपाधिना व्याप्यत्वासिद्धो हेतुः । क्षित्यादिकं कजन्यं शरीराजन्यत्वादिति सत्प्रतिपक्षितश्च । न चात्र शरीरविशेषणस्य व्यर्थता, धूमाभाववान् आर्टेन्धनजवह्निरहितत्वादित्यत्रेवासिद्धिवारकत्वेन सार्थकत्वात् । जन्यवाभावत्वशरीरजन्यत्वाभावत्वयोळधिकरणत्वाच्च स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटितस्यैव तत्त्वात् । कम्बुः ग्रीवादिभान्नास्तीति प्रतीतेः सम्भवति लघौ स्वरूपसम्बन्धरूपेऽवच्छेदकत्वे गुरी तदभावे मानाभावाच्च । प्रत्यक्षमुपसंहरति इतीति ॥ . .... ___ इति प्रत्यक्षनिरूपणाख्यः प्रथमः परिच्छेदः॥
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy