SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तटस्तटं तटीत्यादौ शब्दभेदोऽर्थभिद्यदि । तद् घट: कुंभ इत्यादौ कथं नेत्यस्य मार्गणा ।।३७।। संज्ञार्थतत्त्वं न ब्रूते त्वन्मते पारिभाषिकी । अनादिसिद्धः शब्दार्थो नेच्छा तत्र निबन्धनम् ।।३८॥ पारिभाषिकी संज्ञा डित्थडवित्थादिका ।।३८।। एवंभूतस्तु सर्वत्र व्यञ्जनार्थविशेषणः । राजचिनैर्यथा राजा नान्यदा राजशब्दभाक् ।।३९।। व्यञ्जनं शब्दस्तेनार्थं विशेषयति स एवंभूतः ।।३९।। सिद्धो न तन्मते जीवः प्रोक्तः सत्त्वादिसंज्यपि । महाभाष्ये च तत्त्वार्थभाष्ये धात्वर्थबाधतः ।।४०।। जीवति प्राणान् बिभर्तीति धात्वर्थः ।।४०।। . जीवोऽजीवश्च नोजीवो नोअजीव इतीहिते । जीव: पंचस्वपि गतिष्विष्टो भावैर्हि पंचभिः ।।४।। जीवः, अजीवः, नोजीवः, नोअजीवः, एषां लक्षणानि- औदयिकक्षायिक- . क्षायोपशमिकोपशमिकंपारिणामिकलक्षणैः पंचभिर्लक्षितो जीवः ।।४।। नजि सर्वनिषेधार्थे पर्युदासे च संश्रिते । पुद्गलप्रभृतिद्रव्यमजीव इति संज्ञितम् ।।४।। नञि सर्वत्र निषेधार्थेऽत्राजीवः पुद्गलादिकं द्रव्यम् ।।४२।। नोजीव इति नोशब्दे जीवसर्वनिषेधके । देशप्रदेशौ जीवस्य तस्मिन् देशनिषेधके ।।४३।। नोजीव इत्यत्र तु नोशब्दे देशनिषेधके जीवस्य देशप्रदेशौ अंगीकर्तव्यौ ।।४३।। जीवो वा जीवदेशो वा प्रदेशो वाप्यजीवगः । अनयैव दिशा ज्ञेयो नोअजीवपदादपि ।।४४।। - नबिन नयामतम ల ల ల ల ల ల ల డ ప డ బ డ త ం
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy