________________
विरुध्येतेति सैद्धान्तिकाः, तार्किकानुसारिणस्तु अतीतानागतपरकीयभेदपृथक्त्वपरित्यागादनुयोगद्वारसूत्रेणेत्यादि ज्ञेयम् ।।१८ ।।
नैगमः संग्रहश्चैव व्यवहारर्जुसूत्रको । शब्दः समभिरूढाख्य एवंभूतश्च सप्त ते ।।१९।। निगमेषु भवो बोधो नैगमस्तत्र कीर्तितः। ..
तद्भवत्वं पुनर्लोकप्रसिद्धार्थोपगन्तृता ।।२०।। निगमेषु लोकेषु भवो बोधो नैगमः तद्भवत्वं तदाश्रयेणोत्पत्तिकत्वं लोकप्रसिद्धार्थस्वीकर्तृत्वम् ।।२०।।
तत्प्रसिद्धिश्च सामान्यविशेषाधुभयाश्रया। :
तदन्यतरसंन्यासे व्यवहारो हि दुर्घटः ।।२१।। लोकप्रसिद्धिः सामान्यविशेषाधुभययुता तेषां भेदानां मध्येऽन्यतरस्य संन्यासे । परित्यागे ।।२१।।
संग्रहः संगृहीतस्य पिंडितस्य च निश्चयः । संगृहीतं परा जातिः पिंडितं त्वपरा स्मृता ।।२२।। एकद्वित्रिचतुःपंचषड्भेदा जीवगोचराः । भेदाभ्यामस्य सामान्यविशेषाभ्यामुदीरिताः ।।२३।। उपचारा विशेषाश्च नैगमव्यवहारयोः । इष्टा ह्यनेन नेष्यन्ते शुद्धार्थे पक्षपातिना ।।२४।। उपचारेण बहुलो विस्तृतार्थश्च लौकिकः । यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः ।।२५।। . दह्यते गिरिरध्वासौ याति स्रवति कुंभिका । इत्यादिरूपचारोऽस्मिन् बाहुल्येनोपलभ्यते ॥२६।।
नयामतम
ల
ల ల ల డ ల పై ఎపుడు
ఎలా ఎలా ఎలా ఎలా ఎడా పెడా మడా