SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ [७१ प्रतिक्रमण विधि संग्रह उपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते, ततो वंदनकदानपुरस्सरं प्रत्येकक्षामणकानि विधाय वंदनकदानपूर्व "देवसिय प्रासोइअं पडिक्कन्ता इच्छाकारेण भगवन् पक्खियं पडिक्कमावेह" 'इच्छं' इति भणित्वा "करेमि भंते सामाइअ" इत्यादि सूत्रद्वयपाठपूर्वकं क्षमाश्रमणं दत्त्वा कायोत्सर्गस्थितः पाक्षिकसूत्रं शृणोति एकश्च साधुः सावधानमना व्यक्ताक्षारं पाक्षिक सूत्रं पठति । x पाक्षिकसूत्रानंतरं "सुअदेवया भगवई" इति सूत्रं भणित्वोपविश्य विधिना पाक्षिक प्रतिक्रमणसूत्रं पठति, उत्त्थाय तच्छेषं कथयित्वा च करेमि भंते सामाइअमित्यादिसूत्रत्रयं पठित्वा प्रतिक्रमणेनाऽशुद्धानामतिचाराणां विशुद्धयर्थं द्वादश चतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात, x ततो मुखवस्त्रिका प्रतिलेख्य वंदनकपूर्व इच्छाकारेण संदिसह भगवन, अब्भुट्ठिओमि समाप्तखामणेरण अभितर पक्खियं खामेउमित्यादि भणित्वा क्षामणकं विधत्ते । ततश्चतुभिः क्षमाश्रमणैः सामाचारी यथोक्तविधिना चत्वारि पाक्षिकक्षामणकानि कुर्वन्ति । तदन्ते गुरवो भणंति नित्थारगपारगा होहत्ति, ततः सर्वे भणति • इच्छं । इच्छामो अणुसलुि ति, ततो वंदनक-क्षामणक-वंदनक-गाथात्रिकादिपाठक्रमेण देवसिकप्रतिक्रमणं कुर्यात्, "श्रुतदेवताकायोत्सर्गस्थाने भवनदेवता कायोत्सर्गः, स्तवस्थानेऽजितशांतिस्तवपाठश्च । (इति पाक्षिक प्रतिक्रमण विधि १२-१४) अर्थ---पाक्षिक में पूर्व की तरह दैवसिक प्रतिक्रमण प्रारम्भ करके प्रतिक्रमण सूत्र पर्यन्त देवसिक करले, फिर 'इच्छामि खमासमणो. मत्थएण वंदामि देवसिय पालोइ पडिकून्ता० इच्छाकारेण संदिसह भगवन पाक्षिक मुहपत्ती पडिलेहुं०" इस प्रकार बोलकर मुखवस्त्रिका को प्रतिले बना करे, फिर वन्दनक देकर गुरु आदि संबुद्ध पुरुषों को
SR No.002245
Book TitlePratikraman Vidhi Sangraha
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1973
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, Vidhi, & Paryushan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy