SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ (३९) 'शाचे क्षमा मार्दवमार्जवं च शौचं च सत्यं तपसंयमौ । त्यागस्तथाऽकिञ्चनता तथैव ब्रह्मेति धो दशधा बभाषे ॥३क्षा सइक्लिष्टकर्मस्वबलीभवत्सु विशिष्टमेतन्नरजन्म लब्धम् । तत्राप्यहो: तत्त्वषिनिश्चयात्म-श्रोबोधिरत्नं बहुदुर्लभत्वम् ॥३५॥ पतादशीभिः खलु भावनाभिः सुवासितान्तःकरणो महात्मा.। ममत्वलुण्टाकविलुण्टयमानांसाम्यश्रियं रक्षितुमीश्वरः स्यात्॥३६॥ ध्यानं समालम्थ्य समत्वमाश्रयेत् साम्यं विना तत्र कृते विडम्बना । आत्मप्रबोधेन च कर्मसंक्षयों ध्यानेन साध्यः स च, तत् पर हितम् ॥ ३७ ॥ ध्यानं समत्वेन विना भवेन्न साम्यं विना ध्यानमपि स्फुरेन । परस्परापेक्षणतस्ततस्तद्प्रयं भवेत् सुस्थिरताविशिष्टम् ॥३॥ अतिदारुणपापभारिणोऽ प्यमुना ध्वस्तसमस्तकर्मकाः । . परमात्मदशां प्रपेदिरे - परमध्यात्म मिदं विदुर्बुधाः ॥ ३९ ॥ -
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy