________________
( ३७ ) मर्षः प्रपश्चः प्रतिपादितोऽयं मनोविशोधाय स वेदितव्यः । कर्मक्षयप्रत्यलमेकमुक्तं ध्यानं तदन्तःपरिशुद्धिमूलम् ॥ ११ ॥ प्रदीपिका योगपथप्रकाशे योगाङ्कुरप्रोद्भवकाश्यपी च । मनोविशुद्धिः प्रथम विधेया प्रयासवैयर्थ्यम विना तु ॥१२॥ मनोविशुद्धयै समताऽवलम्च्या निमजतां साम्यसरोवरे यत् । रागादिकम्लानिपरिक्षयः स्याद् अमन्द आनन्द उपेयते च ॥१३॥ आकृष्य चेतः समता क्षणं चेद निषेव्यते तर्हि तदुद्भवं यत् । अन्तः सुखं संप्रसरीसरीति कः पारयेत् तद् वदितुं यथावत् ? ॥१४॥ साम्यानं परितमस्ति यस्याऽन्तलोचने मोहतमःप्रणाशात् । स्वस्मिन् स्वरूपं परमेश्वरस्य पश्यत्यसौ निष्ठितसाध्यबिन्दुः।।१५।। दूरे दिवः शर्म शिवं दवीयो यच्छं मनःसन्निहितं समत्वात् । शक्यं समास्वादयितुं स्फुटं तद् , इहैव मोक्षः समतारतस्य ॥१६॥ सुधाघनी धर्षति माम्यरूपो मनोभुवां यस्य मुनीश्वरस्य । संसारदाधानलतीव्रतापोऽनुभूतिमास्कन्दति किं तदीयाम् ? ॥१७॥ अन्यैः पदार्थ : मकलैविभिन्नमात्मा यदाऽऽत्मानमवैति सम्यक् । सदा ममन्यं लभते प्रसूतिमशक्य लाभं विवुधेश्वराणाम् ॥ १८ ॥ संरक्षिते मोह मृगेश्वरेण भय करे दोषसमूहमत्रे । ममन्यरूपज्वलनार्चिपा ये दाहं ददुस्ते परिनिष्ठितार्थाः ॥१९॥ फंग अपि प्राणभूतः परस्परं यदर्शनाच्छान्तिमवाप्नुवन्ति यत् । नान्यस्य कस्यापि समर्थताऽस्त्यसौ समत्वमेकं खलु तत्र जृम्भते
॥ २० ॥ अनित्यभाषादिकभावनाः स्मृता महर्षि भिदिश, तास्वविश्रमम् विभाध्यमानामु ममत्वलक्षणाऽन्धकारनाशे समताप्रभा स्फुरेत्।।२१॥ यदिन्द्रियार्थ रनुभूयते शं यदेतदर विषयाः समग्राः । यद् श्यते चर्म दूशा तदेतद् अनित्यमेवास्ति समग्रमत्र ॥२२॥