________________
( ३६ )
पञ्चम-प्रकरणम् ।
ध्यानसामग्री ।
कषायरोधाय जितेन्द्रियत्वं जितेन्द्रियत्वाय मनोविशुद्धिः । मनोविशुद्धयै समता पुनः साऽममन्त्रतस्तत् खलु भावनाभिः ॥१॥
भीमाद् भवाम्भोनिधितो भयं चेत् तदेन्द्रियाणां विजये यतेत । सरित्सहस्राsपरिपूर्य सिन्धु-मध्योपमोऽक्षप्रकरोऽस्त्यतृप्तः ॥ २ ॥
देहान्तदुःखं गजमीन भृङ्गपतङ्गसारङ्गकुलं प्रयाति । सुस्पष्टमेकैकहृषीकदोषात् का तर्हि सर्वाक्षरतस्य वार्त्ता ? ॥ ३ ॥
अतुच्छमूच्छर्षणशक्तिभाजां यदीन्द्रियाणां विजयो न जातः । भूमण्डलान्दोलनशक्तिभाजोऽप्याजस्विनः षण्ढतया वदामि ||४||
. अन्तर्वलोद्भावनहेतुरेकः स इन्द्रियाणां विनियन्त्रितत्वम् । एतत्कृतेऽन्तःकरणस्य शोध आवश्यके यत्नमतीव कुर्यात् ||२||
भ्राम्यन् मनोरक्ष इहापशङ्कं भवावटे प्रक्षिपति त्रिलोकीम् । अराजको निःशरणां जनोऽयं त्राता ततः कोऽत्र गवेषणीयः ? ॥६॥
गार्हस्थ्यमुन्मुच्य महानुभावान मुक्तिश्रिया आचरतस्तपांसि । वात्येव चेतश्चपलस्वभावमन्यत्र कुत्रापि परिक्षिपेद् द्राक् ॥ ७॥
मनोविशोधेन विनैत्र यांगधराधरारोहणमीहते यः । प्रहस्ते पगुरिव क्रमाभ्यां देशाटनं कर्तुमनाः स मूढः ॥ ८ ॥
रुद्धानि कर्माणि मनीनिरोधे मनःप्रचारे प्रसरन्ति तानि । असंयमः संयम एतदीयां भवस्य मोक्षस्य समस्ति मूलम् ||९|
aresataraण प्रवीणो मनःप्लवको विनियन्त्रणीयः । केनापि यत्नेन विचारवद्भिर्निःश्रेयसं चेत् प्रतिपत्तुमिच्छा ||१०||