________________
(१६) समस्तकर्मक्षयतोऽखिलार्थप्रकाशयुक्तं सुखमद्वितीयम् । यस्मिन् त्रिलोकीसुखमस्ति बिन्दुर्मुक्तो क इच्छेन्नहि?, को भवेत् ।
ब्रिद ! ॥४३॥
एवं च मुक्तावनुकुलवृत्तिरवाद्युपायोऽभिहितेषु मुख्यः। यस्मिन् स्थितेऽन्येऽपि भवन्न्युपाया यत्रास्थिते व्यर्थ उपायराशिः
॥४४॥
इत्येव योगप्रथमाधिकारिप्रवर्त्तनं किञ्चिदिदं न्यगादि। यथावदस्मिन् पथि सञ्चरन्तः सम्यग्दृशो ग्रन्थि भिदा भवन्ति ।४६).
अधे परावर्तननामकालेऽवशिष्ट उत्कृष्टतया भवन्ति । सम्यग्दृशो मोक्षपदस्य लाभेऽप्ययं विलम्बोऽर्थन एव भूयान् ॥४६॥
विमलः परिणाम आत्मनः ।
किल सम्यक्त्वमुदीरितं बुधैः। . अपवर्गपुरप्रवेशनं न हि मुद्रामनवापुषामिमाम् ॥ १७ ॥