________________
(३४) लोकापवादाद भयशीलता च मुदक्षिणत्वं च कृतज्ञता च। सर्वत्र निन्दापरिवर्जनं च सतां स्तवः प्रस्तुतयांग्यशाक्तवम् ॥२१॥ कृतप्रतिज्ञापरिपालनं चामत्सद्य यत्यागविधानवत्वम् । नालस्यवश्यं पुनराग्रहश्च सुयोग्यकार्येषु विवेकयुद्धया ॥ २२ ॥ अदैन्यमापद्यपि, नम्रता च सम्पन्प्रक, महतां च मार्ग। समारुरुक्षाऽऽर्जवमार्दवे च सन्तोषवृत्तिः सुविचारताच ॥२३॥
लोकाऽविरुद्धाचरणानुवृत्तिः सर्वत्र चौचित्यविधायकन्यम् । एवंप्रकारः स्वयमूहनीयः सद्भिः सदाचार उदारयुद्धया ।। २४ ।।
चतुभिः कलापकम् ।.
स्वजीवनं कीदृशमुचनीति सम्पादयेद्योगपथारुरुक्षुः । तदेतदेतेन विचारकाणां मनोभुवां स्पष्टमुपागतं मयात् ॥ २५ ॥
बहुप्रकारं तप आमनन्ति युक्तं यथाशक्ति तपो विधातुम् । देहस्य शुद्धिहृदयोज्ज्वलत्वं विधीयमानेऽत्र विवेकपूर्वम् ॥२६।।
किश्चिद् व्यथायामपि सम्भवन्यामनादरस्तत्र न मंविधेयः । अभ्यासतोऽये सुकरं तपःस्यात् कष्टाद् विना कर्म न हन्यतेऽपि ॥२७॥
न रोचते भोजनमन्वहं च कस्मै?, परं तेन क इष्यतेऽर्थः । अयं भवःस्याद यदि सौख्यपूर्णस्तदा क्षमः स्याद् विषयैकसङ्गः॥२८॥ न वास्तवो भोजनमात्मधर्मा देहस्य सोन विधीयते तु । तस्मादनाहारपदोपलब्ध्यै युक्तं तपोप्यभ्यसितुं सुधीनाम् ॥२९॥ न यत्र दुध्यांनमुपस्थितं स्याद् योगा न हानि पुनराप्नुवन्ति । भीणानि न स्युःपुनरिन्द्रियाणि कुर्यात् तपस्तत् सुविचारयुक्तम्।३०।धनस्य हेतोरथवा नियोगे स्वस्वामिनः संसहते बुभुक्षाम् । उद्देश आत्मोन्नतिसम्पदस्तु तपो यथाशक्यपि नैव चित्रम्! ॥३॥