________________
(११) तदेवं संसारं विषयविषदुःखैकगहनं
विदित्वा निःसंगीभवति रमते चाऽऽत्मनि बुधः ॥११॥ पूणांनन्दस्वभावः परमविभुरयं शुद्धचैतन्यरूपः ।
मोद्भासिप्रकाशोऽहह तदपि जडेः कर्मभिः सम्प्रविश्य। म्लानि नीतो नितान्तं तदथ विमलतां नेतुमेनं यतध्वं
प्रागुक्तं चात्र भूयः स्मरत दृढतया कर्मभूमिः स मोहः॥११॥ कृत्वा स्वस्थं हृदयकमलं मुक्तवाद्यप्रसङ्गं
शान्त्यारामे समुपविशता-द्वर्तुमात्मानमेनम् | मन्त्रं हंहो : कुरुत मुधियोऽनादितः पाशबद्धं
कः स्यात् स्वात्मोपरि हतदयो मूढधीशेखरोऽपि ? ॥११६।। इत्येवं गृहिणोऽपि चेतमि मदा मद्भावनाऽऽलम्बनाद् ___ अध्यात्म रचयन्ति संविदधतः मंसारकार्याण्यपि। एतेनैव पथा च तेऽपि विषमाद मुच्यन्त एतद्भवाद्
इत्येवं परिदर्शितः परिमितोऽध्यात्मोपदेशो मृदुः ॥११७॥
. इति " प्रकीर्णक उपदेशः" प्रथमं प्रकरणम् ।