SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ मरीचिकां वारितया विलोक्य मृगी यथा धावति भूरितृष्णः। भोगान सुखत्वेन तथा विदित्वा तान प्रत्यही धावति देहधारी १५॥ कस्तूरिकासौरभलुब्धचेता मृगो यथा धावति तन्निमित्तम् । न वेत्ति तु स्वोदरवर्तिनी तां मूर्खस्तथा सौख्यकृते मुखात्मा ॥४॥ वपुः क्षणध्वंमि विनश्वरी श्रीमत्युः पुनः सन्निहितः मदेव । तस्मात् प्रमादं परिहाय धर्मे बद्रीयमः स्यात् सततं सुमेधाः ॥१७॥ प्रभातकाले दिनमध्यकाले सायं च काले खलु वैसदृश्यम् । पदार्थसाथै परिवृश्यते तत् क्वार्थ वयं विश्वसिमा विचार्यम् ॥४८|| नारी किमीयां तनयः किमीयो मित्रं किमीयं पितरी किमीयौ?। गन्तव्यमेकाकिन एव *हीतः पुण्यं च पापं च परं सह स्यात ॥१९॥ मम्बन्ध औपाधिक एष सर्वः समारवासे असतां जनानाम् । स्वभावमिद्धं, परमार्थरूपं ज्ञानादिमम्बन्धमुपेक्षसे किम् ? ॥५०॥ गिरेगुहायां जलधेश्च मध्ये पातालभूमी त्रिदशालये था। क्वाप्येतु मृत्योस्तु भवेन्न गुप्तः स भूर्भुवःस्वस्त्रितयं हि शास्ति ॥२१॥ 'प्रचण्डदोर्दण्डबल व्यपास्तजगद्बला दुःमहतेजउग्राः।। प्रशासति म्म क्षितिमण्डलं ये तेऽपि प्रयाताः खलु रिक्तहस्ताः॥२२॥ जेगीय्यते स्मेन्दुमयूखशुभ्रं यशी यदीयं पृथिवीतलेऽस्मिन् । महाभुजास्तेऽपि हता यमेन व्यादाय वक्त्रं सहसा प्रमुताः ॥२३॥ महालयोऽयं धनकोश एष इमाः सुमुख्यः परिवार एषः । ध्यायनिति त्वं भवसि प्रफुल्लो दृशोस्तु सम्मीलितयोर्न किञ्चित्।५४॥ अनेन देहेन करिष्यसे यत् पुण्यं तदन्यत्र भवे सहायः । गमिष्यतस्ते भविता, न तु स्वात् परिच्छदादेकतमोऽपि कश्चित् ।९५ चित्रालतकाक्षकनालिकेरश्चिन्तामणिः कामगवी सुरद्रुः । प्राप्त किमप्यन्यदलौकिकं वा किं तेन मिद्धिर्मरणे पुरःस्थे ? ॥२६॥ * हि इतः ।
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy