SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ ६२८ हेमचन्द्राचार्यविरचितं [ ४.४३२ आन्तान्ताड्डाः ।। ४३२ ॥ अपभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात् डाप्रत्ययो भवति । ड्यपवादः ॥ पिउ आइउ सुअ वत्तँडी झुणि कडइ पट्टु | तहों विरहों नासन्तअह धूलडिआ वि न दिट्ठ ॥ १ ॥ अस्येदे ॥ ४३३ ॥ अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योकारस्तस्य आकारे प्रत्यये परे इकारो भवति ॥ धूलडिआ वि न दिट्ठ [४३२. १] ।। स्त्रियामित्येव । झुणि कन्नड पट्ट । [४३२. १] युष्मदादेयस्य डारः ॥ ४३४ ॥ अपभ्रंशे युष्मदादिभ्यः परस्य ईर्यप्रत्ययस्य डार इत्यादेशो भवति |. 'संदेसें कीं तुहारेण जं सङ्ग्रहों न मिलिज्जइ । सुइणन्तरि पिएँ" पाणिऍण पिअ पिआस किं छिज्जइ ॥ १ ॥ दक्खि अम्हारा कन्तु [ ३४५.१] । बहिणि महारा कन्तु [३५१.१ ] ॥ तोर्डेतुलः ।। ४३५ ॥ अपभ्रंशे इदंकिंयत्तदेतद्भ्यः परस्य अतोः प्रत्ययस्य डेतेल इत्यादेशो भवति ॥ ऐतुलो । केर्नैलो । जेलो । तेलो" । एचुलो || त्रस्य डेत्तहे ।। ४३६ ॥ अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य त्रप्रत्ययस्य डेत्तहे इत्यादेशो भवति ॥ · १ Pआता° २ B ताड्डा, ३ P डाः प्र° ४ B आउइओसु° ५ B वत्तडि. ६ P कण्णड°. ७ P कण्णड ७Aइ. ९ Aसदेसएं. १० A कई; B कांई. ११ B पिए पाणिपिएनपिआ°. १२ देखि १३B माहारा १४ B अतोडेल:; A. ल. १५ B डेल. १६ B° त्रुल्लो. १७P लो ॥ त्र े; B लो ॥ त्र°.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy