SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ६३२ विषण्णस्य वुन्नः । हेमचन्द्राचार्यविरचितं [ ४.४२२ भइँ बुत्तेउ तुहुँ धुरु धरहि कसरेहिं विगुत्ताई । पैइँ विणु धवल न चडइ भरु ऐम्बइ वुन्नउ काँई ॥ १ ॥ [ ४२१.१ ] ॥ वर्त्मनो विश्वः । जें मणु उक्तस्य वृत्तः । मई वृत्त विश्चि न माई [ ३५०.१ ]॥ शीघ्रादीनां वल्लिादयः ॥ ४२२ ।। अपभ्रंशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति ॥ ऐकु कइअह वि" न ओवही अन्न वल्लिउ जाहि । ममितैा प्रमाणिॲड पेइँ जेउ खलु नहिं ॥ १ ॥ झकट घङ्खलः । जिवँ” सुपुरिस तिवँ" घङ्खलेई जिव" नइ तिवँ वलणाई | जिवँ” डोङ्गर तिवँ कोट्टरइं हिआ विसूरहि काई ॥ २ ॥ अस्पृश्यसंसर्गस्य विट्टालः । जे छवि रयणनिहि अप्पें तडि घल्लन्ति । "हं सङ्ग्रहं विट्टालु पेरु फुक्किज्जन्त भमन्ति ॥ ३ ॥ भयस्य द्रवक्कः । २७ दिवों वित्तउँ खाहि वढ संचि म एक्के वि द्रम्मु । को विद्रवक्कउ सो पडइ जेण समप्पइ जम्मु ॥ ४ ॥ आत्मीयस्य अप्पणः । फोडेन्ति जे हिअडउं अप्पणउं ।। [ ३६७.२ ] दृष्टेर्द्वेहिः । एकमेक्कउं जइ वि जोएदि हरि सुटु सव्वायरेण ॥ २३ तो वि द्रेहि जैहिं कहिं ॥ को सकैइ संवरेंवि द-नया नेहिं पट्टा ॥ ५ ॥ ૧૩ १ ABमइं. २Bवुन्नउं. ३ AB तुहुं. ४ B धुरधरदि क°. ५ AB पई. ६ P एम्बई वुन्नउं. ७ Pकाइँ. ८ A जं. ९ B माई. १० Bएकु. ११Bवि आ. १२ P 'वहि. १३ Bमितडा, १४ A प्रवा. १५B °णियउं. १६ B जेहउं. १७ B नाहि. १८ A झगडकस्य. १९ AB जिम्व. २०AB तिम्व २१B लइ. २२ A जिम्व डोंगर तिम्व कोट्ट'; B जिम डुंगर तिम कुट्ट. २३ A निधि; B निहिं. २४P अप्पर, २५A तेहं; Bतहुँ. २६ B पर. २७ A दिविहिं. २८ A एकु विद्रम्म. २९ B सुट्ट. ३० B देहिं. ३१ Bजहि. ३२ A सक्कई. ३३ B संचरेवि. ३४ A दट्ठ; P. ३५ A नयण. ३६P नेहें. ३७ A पलोहा.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy