SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ४.३५६ ] प्राकृतव्याकरणम् । ङेर्हिः ।। ३५२ ।। अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य ङे: सप्तम्येकवचनस्य हि इत्यादेशो भवति ॥ वायसु उड्डावन्तिअए पिउ दिट्ठउ सहसै त्ति । अद्धा वलया महिहि गय अद्धा फुट्ट त ति ॥ १ ॥ ६०१ ε क्लीबे जस्- शसोरिं ॥ ३५३ ॥ अपभ्रंशे क्लीबे वर्तमानान्नाम्नः परयोर्जस् - शसोः इं इत्यादेशो भवति ॥ कमलइँ मेल्लवि अलि-उलई करि-गण्डाइँ महन्ति । असुलहमेच्छण जाहुँ भलि ते ण वि दूर्र गणन्ति ॥ १ ॥ कान्तस्यात उं स्यमोः ।। ३५४ ॥ अपभ्रंशे क्लीबे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयोः उं इत्यादेशो भवति ।। अन्नु जु तुच्छउँ तहँ धणहे [३५०.१]॥ भग्गउँ देखिंवि निअय-बैल बलु पसेरिअउँ परस्सु । उम्मिल्लइ ससि-रहै' 'जिव करि करवालु पियतुं ॥ १ ॥ १२ १३ सर्वादे से ।। ३५५ ॥ अपभ्रंशे सर्वादेरकारान्तात्परस्य ङसेह इत्यादेशो भवति ॥ जहां होतं आगदो । तहां होन्त आगदो । कहां होतं आगदो || किमो डिहे वा ॥ ३५६ ॥ १७ ૨૪ अपभ्रंशे किमोकारान्तात्परस्य ङसेर्डि हे " इत्यादेशो वा भवति ॥ जइ त तुट्ट नेहा मइँ सहुँ न वि तिल-तारै । तं "किहें वङ्केहिं लोअणेंहिं" जोइज्जउँ सय-वर ॥ १ ॥ १ A ङेहिं. २ A हिं. ३ B° सन्ति. ४ A महिहिं. ५ B तडुन्ति ६ B °रिं ॥ ५३ ॥ क्ली°. ७ B मेत्थण. ८ B दूरे. ९ B देक्खवि. १० B बलुप . ११ B पस्सरिठं परस्स १२ A 'हसिजि . १३ AB जिम्ब १४B वाल. १५ B °यस्य. १६ B होतउ. १७ B हिहे. १८ B 'कारात्प' १९ B देशा वा वा भवन्ति. २० A सहु; B सह. २१ P तारु. २२B किहि. २३ F चङ्कहि. २४ B 'आणिहिं. २५ वारु.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy