SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६०० हेमचन्द्राचार्यविरचितं ट ए ।। ३४९ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याष्टायाः स्थाने ए इत्यादेशो भवति ॥ [ ४.३४९ निअ - मुंह- करहिं विमुद्ध कर अन्धारइ पडिपेक्ख इ । ससि-मण्डल- चन्दिमऍ पुणु काइँ न दूरे देवखइ ॥ १ ॥ जहिं मरगय-कन्तिऍ संवलिअं ॥ २ ॥ ङस्-ङस्योर्हे ।। ३५० ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोर्डस् ङसि इत्येतयोर्हे इत्यादेशो भवति ।। ङसः । ङसेः । तुच्छ - मज्झहे तुच्छ - जपिरहे । तुच्छच्छ- रोमावलिहे तुच्छ-राय तुच्छयर-हासहे । पिय-वयणु अलहन्ति अहे तुच्छकाय - वम्मह-निवासहे । अन्नु जु तुच्छउँ तर्हे धणहे तं अक्खणहे न जाइ । कटरि थैंणंतरु मुंद्धडहे जें मणु विच्चि ण माइ ॥ १ ॥ 'फोडेन्ति जें" हिर्यडउँ अप्पणउँ ताहँ पराई कवण घृणें । रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थेण ॥ २ ॥ भ्यसामोहुः || ३५१ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य भ्यस आमच हु इत्यादेशो भवति ॥ भल्ला हुआ जु मारिआ बहिणि महारा कन्तु । लज्जेज्जन्तु वयंसिअहु जइ भग्गा घरु एन्तु ॥ १ ॥ वयस्याभ्यो वयस्यानां वेत्यर्थः ॥ १ A रस्यायाः २ B मुकरहिं. ३ B सुद्ध; A मुद्द. ४ P किर. ५A दूरें; B हूरे. ६ B गयं कंति ७ B हंहिअ ' ८ B थणहे. ९ Pणउं. १० AB घणं.. ११ B मुद्वडहे. १२ A जे; Bजं. १३PB न, १४B फोडंति. १५.जि. १६ B - हिंअ १७ Bधण; P घण ॥ भ्यसा° १८ P तरुणहो. १९B स्थण. २० चेत्य'.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy