SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ५९८ हेमचन्द्राचार्यविरचितं . [४.३४१सि-भ्यस् ङीनां हे-हुं-हयः ॥ ३४१ ॥ अपभ्रंशे इदुःद्भ्यां परेषां उसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुं हि... इत्येते त्रय आदेशा भवन्ति ॥ उसेहें। गिरिहें सिलायलु तरुहें फलु घेप्पइ नीसावन्नु । घरु मेल्लेप्पिणु माणुसहं तो वि न रुच्चइ रैन्नु ॥ १ ॥ भ्यसो हुँ। तरुहुँ वि वक्कलु फलु मुणि वि परिहणु असणु लहन्ति । सामिहुँ एत्तिउ अग्गल आयरु भिच्च गृहन्ति ॥ २ ॥ डेहि। अह विरल-पहाउ जि कलिहि धम्मु ॥ ३ ॥ आट्टो णानुस्वारौ ॥ ३४२ ॥.... अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्वारावादेशौ भवतः ॥ दइएं पवसन्तेण ॥ [३३३.१] एं चेदुतः ॥ ३४३ ॥ अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य . 'एं चकारात् णानुस्वारौ च भवन्ति ॥ एं। अग्गिएँ उण्हउ होइ जगु वाएँ सीअलु तेवँ । जो पुणे अग्गि सीअला. तसु उण्हत्तणु केव ॥१॥ णानुस्वारौ। विप्पिअ-आरउ जइ वि पिउ तो वि तं आणहि अर्छ । अग्गिण दड्डा जइ वि घरु तो तें अगिंग कज्जु ॥ २॥ एवमुकारादप्युदाहार्याः ॥ १ AB °साम्वन्नु. २ B मेलप्पिणु. ३ B रण्णु. ४ PB °लउ. ५ B°शो वा भ°. ६ Bएँ. ७ A वाउएं. ८ AB तेम्व. ९ B पुण. १० AB केम्व. ११ A आणहिं. १२ - अज्झ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy