SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ४.८१] . प्राकृतव्याकरणम् । स्मरझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहोः ॥७४॥ स्मरेरेते नवादेशा वा भवन्ति ॥ झरइ । झुरइ । भरइ । भलइ । लढइ। विम्हरइ । सुमरइ । पयरइ । पम्हुहइ । सरइ ॥ विस्मुः पम्हुस-विम्हर-वीसराः ॥ ७५ ॥ विस्मरतेरेते आदेशा भवन्ति ॥ पम्हुसइ । विम्हरइ । वीसरइ ॥ व्याहगेः कोक-पोक्कौ ॥ ७६ ॥ व्याहरतेरेतावादेशौ वा भवतः ॥ कोक्कइ । ह्रस्वत्वे तु कुक्कइ । पोकइ । पक्षे । वाहरइ ॥ . . प्रसरेः पयल्लोवेल्लौ ॥ ७७ ॥ प्रसरतेः पयल्ल उवेल्ल इत्येतावादेशौ वा भवतः ॥ पयल्लइ । उवेल्लइ । पसरइ॥ महमहो गन्धे ॥७८ ॥ . प्रसरतेर्गन्धविषये महमह इत्यादेशो वा भवति ॥ महमहइ मालई । मार्लंई-गन्धो पसरइ ॥ गन्ध इति किम् । पसरइ ॥ निस्सरेणीहर-नील-धाड-वरहाडाः ॥ ७९ ॥ निस्सरतेरेते चत्वार आदेशा वा भवन्ति ॥ णीहरइ । नीलइ । धाडइ । वरहाडइ । नीसरइ ॥ जाग्रेजग्गः॥ ८० ॥ जागर्तेर्जग्ग इत्यादेशो वा भवति ॥ जग्गइ। पक्षे । जागरइ ॥ ___ व्याप्रेराअड्डः ॥ ८१ ॥ व्याप्रियतेराअडु इत्यादेशो वा भवति ।। आअड्डेइ । वावरेइ ॥ १ A °पम्हहः. २ P ° होः. ३A उव्वे . ४ B मालइ. ५ B नीह'. ६ B वावारइ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy