SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ३.१३३] . प्राकृतव्याकरणम् । ५३३ हिन्तो। मालासुन्तो। एवं अग्गीहिन्तो। इत्यादि ॥ मालाओ। मालाउ । मालाहिन्तो ॥ एवम् अग्गीओ । इत्यादि । डेः ॥ १२८ ॥ आकारान्सादिभ्योदन्तवत्प्राप्तो डेर्डे ने भवति ॥ अग्गिम्मि । वाउम्मि । दहिम्मि । मैहुम्मि ॥ ___एत् ॥ १२९ ॥ आकारान्तादीनामर्थात् टाशस्भिस्भ्यस्सैंप्सु परतोदन्तवद् एत्वं न भवति ॥ हाहाण कयं ॥ मालाओ पेच्छ । मालाहि कयं ।। मालाहिन्तो । मालासुन्तो आगओ ॥ मालासु ठिअं ॥ एवं अग्गियो । वाउणो । इत्यादि ॥ . • द्विवचनस्य बहुवचनम् ॥ १३० ॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहुवचनं भवति ॥ दोणि कुणन्ति । दुवे कुणन्ति । दोहिं । दोहिन्तो । • दोसुन्तो। दोसु । हत्था । पायाँ । 'थणया । नयणा ॥ चतुर्थ्याः षष्ठी ॥ १३१॥ चतुर्थ्याः स्थाने षष्ठी भवति ॥ मुणिस्स । मुणीण देइ ॥ नमो देवस्स । . देवाण ॥ तादर्थ्यङेर्वा ॥ १३२॥ तांदयविहितस्य अॅश्चतुर्थ्येकवचनस्य स्थाने षष्ठी वा भवति ॥ देवस्स . देवाय । देवार्थमित्यर्थः ॥ डेरिति किम् । देवाण ॥ वधाड्डाइथं वा ॥ १३३॥ वधशब्दात्परस्य तादर्थ्यङेर्डिद् आइः षष्ठी च वा भवति ॥ वहाइ वहस्स वहाय । वधार्थमित्यर्थः ।। १. B डंडें. २ P डेन. ३ A मुहम्मि. ४ B °स्सु प'. ५ A दोहि. ६ B या। न. ७ B °दर्थ्य वि. ८ B °श्च ॥.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy