SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५१२ हेमचन्द्राचार्यविरचितं [ ३.२७ वा ॥ णि । फुल्लति पङ्कयाणि गेण्ह वा । हुन्ति दहीणि जेम वा । एवं महूण || क्लब इत्येव । वच्छा । वच्छे || जस-शस इति किम् । सुहं ॥ स्त्रियामुदोतौ वा ॥ २७ ॥ स्त्रियां वर्तमानान्नाम्नः परयोर्जस् - शसोः स्थाने प्रत्येकम् उत् ओत् इत्येतौ प्राग्दी वा भवतः ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ मालाड मालाओ । बुद्धीउ बुद्धीओ । सहीउ सहीओ । घेणूड घेणूओ । वहू हूओ | पक्षे | माला | बुद्धी । सही । घेणू | वहू || स्त्रियामिति किम् । वच्छा । जस्-शस इत्येव । मालाए कयं ॥ ईतः सेवा वा ।। २८ । स्त्रियां वर्तमानादीकारान्तात् सेर्जस्-शसोश्च स्थाने आकारो वा भवति ॥ एसा हसन्तीआ । गोरीआ चिट्ठन्ति पेच्छ वा । पक्षे | हसन्ती' | गोरीओ ॥ 1 टा-उस-डेरदादिदेद्वा तु ङसे: ।। २९ ।। स्त्रियां वर्तमानान्नाम्नः परेषां टाङस्ङीनां स्थाने प्रत्येकम् अत् आत् इत् एत् इत्येते चत्वार आदेशाः सप्राग्दीर्घा भंवन्ति । ङसेः पुनरेते प्राग्दी वा भवन्ति ।। मुद्धाअ । मुद्धाइ । मुद्धाए कयं मुहं ठिअं वा ॥ कप्रत्यये तु मुद्धिआअ । मुद्धिआइ । मुद्धिआएँ । कमलिआअ । कमलिआइ । कमलिआए || बुद्धीअ । बुद्धीआ । बुद्धीइ । बुद्धीए कयं विहवा ठिअं वा ॥ सहीअ । सहीआ । सहीइ । सहीए कयं वयणं ठिअं वा ॥ घेणूअ । धेणूआ । घेणूइ । धेणुए कयं दुद्धं ठि वा ॥ वहूअ । वहूआ । वहूई । वहूए कयं भवणं ठिअं वा ॥ ङसेस्तु वा । मुद्धाअ । मुद्धाइ । मुद्धाए । बुद्धीअ । बुद्धीआ । बुद्धीइ । बुद्धीए || सहीअ । सहीआ । सहीइ । सहीए ॥ घेणूअ । घेणूआ । ..१ B उत ओत इ . २ B चिट्टति. ३ B हसंतीओ. ४B ५P सुहं. ६ PB °ए । बु.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy