SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ २.७६] प्राकृतव्याकरणम् । ४८१ दुःख-दक्षिण-तीर्थे वा ॥ ७२ ॥ .... . एषु संयुक्तस्य हो वा भवति ॥ दुहं दुक्खं । पर-दुक्खे दुक्खिआ विरला । दाहिणो दक्खिणो । तूहं तित्थं ॥ कूष्माण्ड्यां ष्मो लस्तु ण्डो वा ॥ ७२ ॥ कूष्माण्ड्यां ष्मा इत्येतस्य हो भवति ण्ड इत्यस्य तु वा लो भवति । कोहली कोहण्डी ॥ पक्ष्म-रम-ष्म-स्म-मां म्हः॥ ७४ ॥ पक्ष्मशब्दसंबन्धिनः संयुक्तस्य इमष्मस्ममां च मकाराक्रान्तो हकार आदेशो भवति ॥ पक्ष्मन् । पम्हाइं । पम्हल-लोअणा ॥ श्म । कुश्मानः । कुम्हाणो। कश्मीराः । कम्हारा । ष्म । ग्रीष्मः । गिम्हो । ऊष्मा । उम्हा । स्म । अस्मादृशः । अम्हारिसो । विस्मयः । विम्हओ ॥ ह्म । ब्रह्मा बम्हा ॥ सुह्माः । सुम्हा । बम्हणो । बह्मचेरं ॥ क्वचित् म्भोपि दृश्यते । बम्भणो । बम्भचेरं । सिम्भो । कचिन्न भवति । रश्मिः । रस्सी । स्मरः । सरो ॥ . · सूक्ष्म-श्न-ष्ण-न-ह-ह-क्ष्णां ण्हः ॥ ७५ ॥ सूक्ष्मशब्दसंबन्धिनः संयुक्तस्य इनष्णनहक्ष्णां च णकाराकान्तो 'हकार आदेशो भवति ॥ सूक्ष्मं । सण्हं ॥ न । पण्हो । सिण्हो॥ ष्ण । विण्हू । जिण्हू । कण्हो । उण्हीसं ॥ स्त्र । जोण्हा । पहाओ । पण्हुओ ॥ ह। वही । जण्हू ॥ ह। पुव्वण्हो । अवरण्हो ॥ क्ष्ण । सण्हं । तिहं ॥ विप्रकर्षे तु कृष्णकृत्स्नशब्दयोः कसणो। कसिणो ।' हो ल्हः ॥ ७६ ॥ हः स्थाने लकाराकान्तो हैकारो भवति ॥ कल्हारं । पल्हाओ ॥ ... १ B °क्खेण दु. २ Bइत्येतस्य. ३ A पक्ष्म. ४ P पक्ष्मलालो.५ Bबम्हा । .. बद. ६A भो ..A संभो. ८ B°कारादे'. ९Bविण्हू ।क. १० R°न्तो हो भ. - 81 [ कुमारपालचरित ]
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy