________________
१,२२२] प्राकृतव्याकरणम् ।
४६३ . निशीथ-पृथिव्योर्वा ॥ २१६॥ अनयोस्थस्य ढो वा भवति ॥ निसीढो । निसीहो । पुढवी ॥ पुहवी ॥ दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे
दो वा डः ॥२१७॥ एषु दस्य डो वा भवति ॥ डसणं दसणं । डट्ठो दट्ठो। डड्डो दड्डो । डोला दोला । डण्डो दण्डो । डरो दरो । डाहो दाहो । डम्भो दम्भो । डब्भो दब्भो । कंडणं कयणं । डोहलो दोहलो । दरशब्दस्य च भयाथेवृत्तेरेव भवति । अन्यत्र दर-दलिअ॥
दंश-दहोः ॥ २१८॥ अनयोर्धात्वोर्दस्य डो भवति ॥ डसइ । डहइ ॥
संख्या-गद्गदे रः ॥ २१९ ॥ संख्यावाचिनि गद्गदशब्दे च दस्य रो भवति ॥ एआरह । बारह ॥ तेरह । गग्गरं ॥ अनादेरित्येव । ते दस ॥ असंयुक्तस्येत्येव । चउहह ॥
कदल्यामद्रुमे ॥ २२० ॥ कंदलीशब्दे अद्रुमवाचिनि दस्य रो भवति ॥ करली ॥ अद्रुम इति किम् । कयली । केली ॥ - प्रदीपि-दोहदे लः ॥ २२१ ॥ प्रपूर्व दीप्यतौ धातौ दोहदशब्दे च दस्य लो भवति ॥ पलीवेइ । पलित्तं । दोहलो॥
कदम्बे वा ॥ २२२ ॥ कदम्बशब्दे दस्य लो वा भवति ॥ कलम्बो । कयम्बो॥
१ B @ो । डक्को । ड°.२ B दलिअं.३Bहंसइ.४ P °ह । ग. ५ P°व। दस,