SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ४६२ हेमचन्द्राचार्यविरचितं [१.२१०हतम् । हयं ।। हताशः । हयासो ॥ श्रुतः। सुओ ।। आकृतिः । आकिई॥ निर्वृतः । निव्वुओ ॥ तातः । ताओ ।। कतरः । कयरो ॥ द्वितीयः । दुईओ इत्यादयः प्रयोगा भवन्ति । न पुनः उदू रयदं इत्यादि । कचित् भावेपि व्यत्ययश्च [ ४.४४७ ] इत्येव सिद्धम् ॥ दिही इत्येतदर्थ तु धृतेर्दिहिः [ २.१३१ ] इति वक्ष्यामः ॥ सप्ततौ रः ॥ २१०॥ सप्ततौ तस्य रो भवति ॥ सत्तरी । अतसी-सातवाहने लः ॥२११॥ अनयोस्तस्य लो भवति ॥ अलसी । सालाहणो । सालवाहणो । सालाहणी भासा ॥ पलिते वा ॥२१२॥ पलिते तस्य लो वा भवति ॥ पलिलं । पलिअं ॥ पीते वो ले वा ॥ २१३॥ पीते तस्य वो वा भवति स्वार्थलकारे परे ॥ पीवलं । पीअलं ॥ ल इति किम् । पीअं ॥ वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः ॥२१४॥ एषु तस्य हो भवति ॥ विहत्थी । वसही ॥ बहुलाधिकारात् कचिन्न भवति । वसई । भरहो । काहलो। माहुलिङ्गं । मातुलुङ्गशब्दस्य तु माउलङ्गं ॥ मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः ॥२१५॥ एषु थस्य ढो भवति । हापवादः ॥ मेढी । सिढिलो । सिढिलो । पढमो ॥ १ B हृतं २ B दुईओ. ३ B रुदू. ४ B स्वार्थे ल.'
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy