SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्राचार्यविरचितं [१.१३७इदुतौ वृष्ट-वृष्टि-पृथङ्-मृदङ्ग-नप्तृके ॥ १३७ ॥ एषु ऋत इकारोकारौ भवतः ॥ विट्ठो वुट्ठो। विट्ठी वुट्ठी । पिहं पुहं । मिइङ्गो मुइङ्गो । नत्तिओ नत्तुओ ॥ . वा बृहस्पतौ ॥ १३८ ॥ बृहस्पतिशब्दे ऋत इदुतौ वा भवतः ॥ बिहप्फई बुहप्फई । पक्षे । बहप्फई ॥ इदेदोढन्ते ॥ १३९ ॥ वृन्तशब्दे ऋत इत् एत् ओच्च भवन्ति ॥ विष्टं वेण्टं वोटं ॥ . . . . रिः केवलस्य ॥ १४०॥ केवलस्य व्यञ्जनेनासंपृक्तस्य ऋतो रिरादेशो भवति ॥ रिद्धी । रिच्छो॥ ऋणर्वृषभवृषौ वा ॥ १४१ ॥ ऋणऋजुऋषभऋतुऋषिषु ऋतो रिर्वा भवति ॥ रिणं अणं । रिज उज्जूं । रिसहो उसहो । रिऊ उऊ । रिसी इसी ॥ दृशः विप्-टक्सकः ॥ १४२ ॥ किप् टक् सक् इत्येतदन्तस्य दृशेर्धातोर्ऋतो रिरादेशो भवति ॥ सदृक् । सरि-वण्णो । सरि-रूवो । संरि-बन्दीणं ॥ सदृशः । सरिसो ।। सदृक्षः। सरिच्छो ॥ एवम् एआरिसो। भवारिसो । जारिसो। तारिसो । केरिसो । एरिसो । अन्नारिसो । अम्हारिसो। तुम्हारिसो।। टक्सक्साहचर्यात् त्यदाद्यन्यादि [ हे० ५.१ ] सूत्रविहितः किबिह गृह्यते ॥ आदृते दिः ॥ १४३ ॥ आदृतशब्दे ऋतो ढिरादेशो भवति ॥ आढिओ ॥ अरिदृप्ते ॥ १४४ ॥ इप्तशब्दे ऋतोरिरादेशो भवति ॥ दरिओ । दरिअ-सीहेण ॥ . १ A मुयङ्गो. २ B °तौ श. ३ P भवति. ४ B रिजू, B५ उजू. ६ Bदृशेः.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy