SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ९२ ९३ ९४ ९५ ९६ ९७ ९८ ९९ १०० १०१ १०२ १ २-४ १० ११ १२ १.३ १४ १५ १६ १७ १८ १९ २० विषयानुक्रमः श्रुतदेवीवाक्यप्रस्तावः । श्रुतदेवीवाक्यम् ९३-१०० राज्ञ इन्द्रमित्रत्वप्रतिपादनम् । राजानं प्रति जिनपतिकर्तृकरक्षणाशंसा । राजानं प्रति कृतकृत्योसीति प्रतिपादनम् । जगदुत्तंसरूपायां कीर्तों आशंसा । एकछत्र राज्यकरणे इन्द्रसमत्व प्राप्तौ आस्वर्गरसातलं कीर्तिप्रसरणे,, वरयाचनेनुज्ञा । "" "" राज्ञाः श्रुतदेवीं प्रति विज्ञपयितुमारम्भः । उपदेशकरणे प्रार्थना । अष्टमः सर्गः सरस्वतीकृतोपदेशस्य प्रस्तावः । उपदेशप्रकारः २-८२ मोक्षस्य साधनानि । शत्रुमित्रयोर्विषये अहमिति बुद्धिकरणम् । मदनाद्या आन्तराः षट् शत्रवो बिजेतव्या इति चिन्तनम् । मोक्षपदं गतस्य योगिनः पुनः संसारागमनाभावः । कुवासनानां सर्वकर्मणां च नाशस्य साधने द्वे । अर्हतां परममन्त्रपठने सर्वजनस्यापि निर्वृतिः । विषयपरित्यागं विना अरण्यगमनादेरपि निष्फलत्वम् । चत्वारिमङ्गलमित्यादिमन्त्रपठने मुक्तिश्रीप्राप्तिः । सर्वज्ञराजचरणानुध्यानेन योगिनः शठाशठबन्धुत्वादिप्राप्तिः । स्थिरसमाधेर्योगिनो धन्यत्वम् । सर्वविषयपरित्यागे निदेशः । आत्मनः सुषुम्णायां स्थितौ मुक्तिप्राप्तिः । ज्ञानादिरक्षणार्थं रागद्वेषादीनां नाशः | पद्मासनादिभिरेव मोक्षः । इडापिङ्गलयोर्मध्ये मनसः संचारणम् । विरागवासनाया दुष्करत्वम् । समयाचारमनःशुद्धयोर्मुक्तिसाधनत्वम् । தக
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy