SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरितस्य । ३० __mmmm mr m » » ४२. ४६ २८ स्त्रीणां न्यग्जातीयेष्वपि प्रेमानुबन्धित्वम् । तासां परलोकादिनाशकत्वम् । तासां शुनीनामिव अकाङ्क्षणीयत्वम् । ३१,३२ स्थूलभद्रमुनेः प्रशंसा । ३३-३५ वर्षेः गजसुकुमारस्य ,, गौतमस्वामिनः , अभयकुमारमुनेः, सुधर्मस्वामिनः ।, जम्बूमुनेः प्रभवप्रभोः जिनवचनस्य , गुरुभ्यो लब्धसम्यक्त्वस्य संसारभयाभावः । हृदयालसितजिनागमानां प्रशंसा । उल्लसितजिनसमयस्य ज्ञानोल्लासः ।। विवेकिनो जिनमतावगाहनम् । , ४७ अवगाहितजिनवचनस्य मोक्षप्राप्तिः । भगवद्वचनं गृह्णतः कर्मगणस्य नाशः । गृहीतप्रवचनानां मुक्तिः। . ५० गृहीतव्रतानां गुणप्रशंसा। . महामुनीनां तपस्याचरणम् । अर्हतां वर्णनं नमस्कारश्च । ६० सिद्धान्प्रति शरणार्थ गमनम् । सर्वसिद्धानां नमस्कारः । ६२ सन्मार्गस्य बोधकानामाचार्याणां ध्यानम् । आचार्यान्प्रति ज्ञानप्राप्तये प्रार्थना । ६४,६५ उपाध्यायप्रशंसा । ६६,७७ साधुप्रसंशा । ६८ पञ्चपरमेष्ठिध्याने निदेशः । ६९-८३ श्रुतदेवीप्रशंसा। श्रुतदेवीमुद्दिश्य राज्ञो बोधार्पणविषये प्रार्थना । श्रुतदेवी विधेयमुपदिशत्विति प्रार्थनां । ८६-९१ कुमारपालं प्रति श्रुतदेव्याः प्रत्यक्षदर्शनम् ।। ४९
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy