SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २४९ [ है ० ८.४.२४१.] सप्तमः सर्गः । • लक्खेहिं पि हुणिजइ हुव्वइ कोडीहिँ अहव मन्ताणं । सुअ-देवया थुणिजइ न जा न ता चिव्वए नाणं ॥ ७१ ॥ तेण चिणिजइ नाणं जिव्वइ मोहो जिणिजए कालो । सुअ-देवी अन्नेहि वि थुव्वन्ता सुव्वए जेण ॥ ७२ ॥ स-जसं सयं सुणिजइ लुब्वइ कम्मं लुणिजए पावं । पुवइ अप्पप्प-कुलं पुणिजए महिअ सुअ-देविं ॥ ७३ ॥ भव-भय-धुव्वन्तेहिं पवण-धुणिजन्त-तूल-तरलस्स । फलमाउअस्स चिम्मइ सुअ-देवीए पसाएण ॥ ७४ ॥ .. ७१. मन्त्राणां लक्षैहूयते । अथ वा कोटिभिर्हयते । कामपि देवताम् उद्दिश्य होमः क्रियते । परं न यावच्छ्रतदेवता स्तूयते न तावत् ज्ञानं चीयते वृद्धिम् उपैति । अत्र कर्मकर्तरि क्यात्मनेपदे ॥ ७२. येन आस्तां यत् स्वयं स्तूयते अन्यैरपि स्तूयमाना श्रुतदेवी श्रूयते तेन पुरुषेण ज्ञानं चीयते स्फीतीक्रियते । मोहः अज्ञानं जीयते पराभूयते तथा कालो मृत्युश्च जीयते अचिराद् मोक्षप्राप्तेः ॥ - ७३. महित्वा पूजयित्वा श्रुतदेवीम् स्वयशः स्वयं श्रूयते । स्वय श्रोतव्यतया श्लाघ्यं यशस्तेन लभ्यत इत्यर्थः । कर्म लूयते । पापं • लूयते । आत्मा पूयते । पवित्रः क्रियते । आत्मकुलं पूयते । अर्चक'पुरुषेणेति शेषः ॥ ७४. भवभयेन धूयमानैः कम्पमानपुरुषैः पवनेन धूयमानं यत् तूलं बैतं तद्वत् तरलं चश्चलं तस्य आयुषः फलं श्रुतदेव्याः प्रसादेन चीयते उपचितं क्रियते । परमपुरुषार्थमहानन्दः प्राप्यत इत्यर्थः ॥ - १० पञ्चइ. २ B श्रूयते. ३ B स्तूयते. ४ BC रुतं. ५ ८ चमर'; D चरम'.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy