SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५२ कुमारपालचरिते . काऊणं कायव्वं कम्मं काहिन्ति जे ण पुणरुत्तं । .. जग-बोहमिच्छिराणं अरहन्ताणं नमो ताणं ॥ ५४ ॥ जो अणुगच्छइ जच्छइ छिन्दिउमच्छइ तणुं च तेसि पि । अणभिन्दिअ-भावाणं अरहन्ताणं नमो ताणं ॥ ५५ ॥ सविहे न जाण कुज्झइ जुज्झइ मुज्झइ भवे अगिज्झन्तो । देही बुज्झइ सिज्झइ अरहन्ताणं नमो ताणं ॥५६॥ ५४. कर्तव्यं सकलकर्मक्षयं कृत्वा ये पुणरुत्तम् इति भूयोपिं न कर्म करिष्यन्ति कर्तारो वा। वीतरागत्वात् नै मुक्तिम् अपहाय बुद्धबत् स्वदर्शनतिरस्कारनिवारणाय इह जन्म आसाद्य पुनरपि कमें भन्स्यन्तीत्यर्थः। तेभ्यो जगद्बोधम् एषितृभ्यः अभिलाषुकेभ्योहद्भयो नमः ॥ काहीअ । काउं। काऊणं । कायव्व। काहिन्ति । “आ कृगो भूतभविष्यतोश्च" [२१४] ॥ ५५ योनुगच्छति भक्त्या पृष्ठलग्नः प्रयाति । तथा यो यच्छति सादरं स्ववस्तु ददाति । यस्तु तनुं छेत्तुम् आस्ते । तेष्वपि अभिन्नभावेभ्यो निर्विशेषमनस्केभ्यस्तेभ्यो जगत्प्रसिद्धेभ्योर्हद्भ्यो नमः ॥ इच्छिराणं । अणुगच्छइ । जच्छइ । अच्छइ । “गमिष्यमासां छः" [२१५]॥ छिन्दिउं । अणभिन्दिअ । " छिदि-भिदो न्दः" [ २१६ ] ॥ ५६. येषां सविधे समीपे भवे अगृध्यन् गाय॑म् अगच्छन् । संसारविरक्तो भवन्निति यावत् । देही जन्तुर्न क्रुध्यति नै कोपं १ B दाहिति. २ B drops छिन्दिउम् अच्छइ. ३ Bom. कर्म. ४ C ननु. ५ B om. अच्छइ. ६ B om. न.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy